Bhagavad Gītā Chapter Two

srimad_bhagavad_gita

sāṃkhya yogaḥ

The Yoga of Enumeration

Chapter by Chapter Listing Śloka by Śloka in Saṃskṛta
or Downloadable PDF Study Workbook for each chapter

Follow this link for details of Online Personalised Live Learning Gītā Study options

Follow this link for details of Small Group Gītā Study Workshops and Courses

Download a Śloka by Śloka Personal PDF Study Workbook for Chapter Two

Chapter 2 Verse 1
saṃjaya uvāca  |
taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam  |
viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ  ||

Chapter 2 Verse 2
śrībhagavān uvāca  |
kutastvā kaśmalam idaṃ viṣame samupasthitam  |
anāryajuṣṭam asvargyam akīrtikaram arjuna  ||

Chapter 2 Verse 3
klāibyaṃ mā sma gamaḥ pārtha nāitat tvayyupapadyate  |
kṣudraṃ hṛdayadāurbalyaṃ tyaktvottiṣṭha paraṃtapa  ||

Chapter 2 Verse 4
arjuna uvāca  |
kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana  |
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana  ||

Chapter 2 Verse 5
gurūn ahatvā hi mahānubhāvān śreyo bhoktuṃ bhāikṣyamapīha loke  |
hatvārthakāmāṅs tu gurūn ihāiva bhuñjīya bhogān rudhirapradigdhān  ||

Chapter 2 Verse 6
na cāitad vidmaḥ kataran no garīyo yad vā jayema yadi vā no jayeyuḥ  |
yān eva hatvā na jijīviṣāmas te ’vasthitāḥ pramukhe dhārtarāṣṭrāḥ  ||

Chapter 2 Verse 7
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ  |
yacchreyaḥ syān niścitaṃ brūhi tan me śiṣyas te ’haṃ śādhi māṃ tvāṃ prapannam  ||

Chapter 2 Verse 8
na hi prapaśyāmi mamāpanudyād yacchokam ucchoṣaṇam indriyāṇām  |
avāpya bhūmāvasapatnam ṛddhaṃ rājyaṃ surāṇām api cādhipatyam  ||

Chapter 2 Verse 9
saṃjaya uvāca  |
evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa  |
na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha  ||

Chapter 2 Verse 10
tam uvāca hṛṣīkeśaḥ prahasann iva bhārata  |
senayor ubhayor madhye viṣīdantam idaṃ vacaḥ  ||

Chapter 2 Verse 11
śrībhagavān uvāca  |
aśocyān anvaśocas tvaṃ prajñāvādāṅś ca bhāṣase  |
gatāsūn agatāsūṅś ca nānuśocanti paṇḍitāḥ  ||

Chapter 2 Verse 12
na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ  |
na cāiva na bhaviṣyāmaḥ sarve vayam ataḥ param  ||

Chapter 2 Verse 13
dehino ’smin yathā dehe kāumāraṃ yāuvanaṃ jarā  |
tathā dehāntaraprāptir dhīras tatra na muhyati  ||

Chapter 2 Verse 14
mātrāsparśās tu kāunteya śītoṣṇasukhaduḥkhadāḥ  |
āgamāpāyino ’nityās tāṅs titikṣasva bhārata  ||

Chapter 2 Verse 15
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha  |
samaduḥkhasukhaṃ dhīraṃ so ’mṛtatvāya kalpate  ||

Chapter 2 Verse 16
nāsato vidyate bhāvo nābhāvo vidyate sataḥ  |
ubhayor api dṛṣṭo ’antas tvanayor tattvadarśibhiḥ  ||

Chapter 2 Verse 17
avināśi tu tad viddhi yena sarvam idaṃ tatam  |
vināśam avyayasyāsya na kaścit kartum arhati  ||

Chapter 2 Verse 18
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ  |
anāśino ’prameyasya tasmād yudhyasva bhārata  ||

Chapter 2 Verse 19
ya enaṃ vetti hantāraṃ yaścāinaṃ manyate hatam  |
ubhāu tāu na vijānīto nāyaṃ hanti na hanyate  ||

Chapter 2 Verse 20
na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ  |
ajo nityaḥ śāśvato ’yaṃ purāṇo na hanyate hanyamāne śarīre  ||

Chapter 2 Verse 21
vedāvināśinaṃ nityaṃ ya enam ajam avyayam  |
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam  ||

Chapter 2 Verse 22
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro ’parāṇi
tathā śarīrāṇi vihāya jīrṇāny anyāni saṃyāti navāni dehī  ||

Chapter 2 Verse 23
nāinaṃ chindanti śastrāṇi nāinaṃ dahati pāvakaḥ  |
na cāinaṃ kledayantyāpo na śoṣayati mārutaḥ  ||

Chapter 2 Verse 24
acchedyo ’yam adāhyo ’yam akledyo ’śoṣya eva ca  |
nityaḥ sarvagataḥ sthāṇur acalo ’yaṃ sanātanaḥ  ||

Chapter 2 Verse 25
avyakto ’yam acintyo ’yam avikāryo ’yam ucyate  |
tasmād evaṃ viditvāinaṃ nānuśocitum arhasi  ||

Chapter 2 Verse 26
atha cāinaṃ nityajātaṃ nityaṃ vā manyase mṛtam  |
tathāpi tvaṃ mahābāho nāiivaṃ śocitumarhasi  ||

Chapter 2 Verse 27
jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca  |
tasmādaparihārye ’rthe na tvaṃ śocitumarhasi  ||

Chapter 2 Verse 28
avyaktādīni bhūtāni vyaktamadhyāni bhārata  |
avyaktanidhānānyeva tatra kā paridevanā  ||

Chapter 2 Verse 29
āścaryavat paśyati kaścidenam āścaryavad vadati tāthaiva cānyaḥ  |
āścaryavaccāinam anyaḥ śṛṇoti śrutvāpyenaṃ veda na cāiva kaścit  ||

Chapter 2 Verse 30
dehī nityam avadhyo ’yaṃ dehe sarvasya bhārata  |
tasmāt sarvāṇi bhūtāni na tvaṃ śocitumarhasi  ||

Chapter 2 Verse 31
svadharmam api cāvekṣya na vikampitum arhasi  |
dharmyād dhi yuddhācchreyo ’nyat kṣatriyasya na vidyate  ||

Chapter 2 Verse 32
yadṛcchayā copapannaṃ svargadvāram apāvṛtam  |
sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam  ||

Chapter 2 Verse 33
atha cet tvam imaṃ dhārmyaṃ saṃgrāmaṃ na kariṣyasi  |
tataḥ svadharmaṃ kīrtiṃca hitvā pāpam avāpsyasi  ||

Chapter 2 Verse 34
akīrtiṃ cāpi bhūtāni kathayiṣyanti te ’vyayām  |
saṃbhāvitasya cākīrtir maraṇād atiricyate  ||

Chapter 2 Verse 35
bhayād raṇād uparataṃ maṅsyante tvāṃ mahārathāḥ  |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam  ||

Chapter 2 Verse 36
avācyavādāṅśca bahūn vadiṣyanti tavāhitāḥ  |
nindantas tava sāmarthyaṃ tato duḥkhataraṃ tu kim  ||

Chapter 2 Verse 37
hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm  |
tasmād uttiṣṭha kāunteya yuddhāya kṛtaniścayaḥ  ||

Chapter 2 Verse 38
sukhaduḥkhe same kṛtvā lābhālābhāu jayājayau  |
tato yuddhāya yujyasva nāivaṃ pāpam avāpsyasi  ||

Chapter 2 Verse 39
eṣā te ’bhihitā sāṃkhye buddhir yoge tvimāṃ śṛṇu  |
buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi  ||

Chapter 2 Verse 40
nehābhikramanāśo ’sti pratyavāyo na vidyate  |
svalpam apy asya dharmasya trāyate mahato bhayāt  ||

Chapter 2 Verse 41
vyavasāyātmikā buddhir ekeha kurunandana  |
bahuśākhā hyanantāś ca buddhayo ’vyavasāyinām  ||

Chapter 2 Verse 42
yām imāṃ puṣpitāṃ vācaṃ pravadantyavipaścitaḥ  |
vedavādaratāḥ pārtha nānyad astīti vādinaḥ  ||

Chapter 2 Verse 43
kāmātmānaḥ svargaparā janmakarmaphalapradām  |
kriyāviśeṣabahulāṃ bhogāiśvaryagatiṃ prati  ||

Chapter 2 Verse 44
bhogāiśvaryaprasaktānāṃ tayāpahṛtacetasām  |
vyavasāyātmikā buddhiḥ samādhāu na vidhīyate  ||

Chapter 2 Verse 45
trāiguṇyaviṣayā vedā nistrāiguṇyo bhavārjuna  |
nirdvandvo nityasattvastho niryogakṣema ātmavān  ||

Chapter 2 Verse 46
yāvān artha udapāne sarvataḥ saṃplutodake  |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ  ||

Chapter 2 Verse 47
karmaṇyevādhikāraste mā phaleṣu kadācana  |
mā karmaphalahetur bhūr mā te saṅgo ’stv akarmaṇi  ||

Chapter 2 Verse 48
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya  |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate  ||

Chapter 2 Verse 49
dūreṇa hyavaraṃ karma buddhiyogād dhanaṃjaya  |
buddhāu śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ  ||

Chapter 2 Verse 50
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte  |
tasmād yogāya yujyasva yogaḥ karmasu kāuśalam  ||

Chapter 2 Verse 51
karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ  |
janmabandhavinirmuktāḥ padaṃ gacchhanty anāmayam  ||

Chapter 2 Verse 52
yadā te mohakalilaṃ buddhir vyatitariṣyati  |
tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca  ||

Chapter 2 Verse 53
śrutivipratipannā te yadā sthāsyati niścalā  |
samādhāvacalābuddhis tadā yogam avāpsyasi  ||

Chapter 2 Verse 54
arjuna uvāca  |
sthitaprajñasya kā bhāṣā samādhisthasya keśava  |
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim  ||

Chapter 2 Verse 55
śrībhagavān uvāca  |
prajahāti yadā kāmān sarvān pārtha manogatān  |
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate  ||

Chapter 2 Verse 56
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ  ||
vītarāgabhayakrodhaḥ sthitadhīr munir ucyate ||

Chapter 2 Verse 57
yaḥ sarvatrānabhisnehas tattat prāpya śubhāśubham  |
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā  ||

Chapter 2 Verse 58
yadā saṃharate cāyaṃ kūrmo ’ṅgānīva sarvaśaḥ  |
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā  ||

Chapter 2 Verse 59
viṣayā vinivartante nirāhārasya dehinaḥ  |
rasavarjaṃ raso ’pyasya paraṃ dṛṣṭvā nivartate  ||

Chapter 2 Verse 60
yatato hyapi kāunteya puruṣasya vipaścitaḥ  |
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ  ||

Chapter 2 Verse 61
tāni sarvāṇi saṃyamya yukta āsīta matparaḥ  |
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā  ||

Chapter 2 Verse 62
dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate  |
saṅgāt saṃjāyate kāmaḥ kāmāt krodho ’bhijāyate  ||

Chapter 2 Verse 63
krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ  |
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati  ||

Chapter 2 Verse 64
rāgadveṣaviyuktas tu viṣayān indriyaiścaran  |
ātmavaśyāir vidheyātmā prasādam adhigacchati  ||

Chapter 2 Verse 65
prasāde sarvaduḥkhānāṃ hānir asyopajāyate  |
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate  ||

Chapter 2 Verse 66
nāsti buddhir ayuktasya na cāyuktasya bhāvanā  |
na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham  ||

Chapter 2 Verse 67
indriyāṇāṃ hi caratāṃ yan mano ’nuvidhīyate  |
tadasya harati prajñāṃ vāyur nāvam ivāmbhasi  ||

Chapter 2 Verse 68
tasmād yasya mahābāho nigṛhītāni sarvaśaḥ  |
indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā  ||

Chapter 2 Verse 69
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī  |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ   ||

Chapter 2 Verse 70
āpūryamāṇam acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat  |
tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāmakāmī  ||

Chapter 2 Verse 71
vihāya kāmān yaḥ sarvān pumāṅścarati niḥspṛhaḥ  |
nirmamo nirahaṃkāraḥ sa śāntim adhigacchati  ||

Chapter 2 Verse 72
eṣā brāhmī sthitiḥ pārtha nāināṃ prāpya vimuhyati  |
sthitvā ’syām antakāle ’pi brahmanirvāṇam ṛcchati  ||

v2.1 June 2016