karma yogaḥ
The Yoga of Action
Chapter by Chapter Listing Śloka by Śloka in Saṃskṛta
or Downloadable PDF Study Workbook for each chapter
Follow this link for details of Online Personalised Live Learning Gītā Study options
Follow this link for details of Small Group Gītā Study Workshops and Courses
Download a Śloka by Śloka Personal PDF Study Workbook for Chapter Three
Chapter 3 Verse 1
arjuna uvāca |
jyāyasī cet karmaṇas te matā buddhir janārdana |
tatkiṃ karmaṇi ghore māṃ niyojayasi keśava ||
Chapter 3 Verse 2
vyāmiśreṇeva vākyena buddhiṃ mohayasīva me |
tad ekaṃ vada niścitya yena śreyo ’ham āpnuyām ||
Chapter 3 Verse 3
śrībhagavān uvāca |
loke ’smin dvividhā niṣṭhā purā proktā mayā ’nagha |
jñānayogena sāṃkhyānāṃ karmayogena yoginām ||
Chapter 3 Verse 4
na karmaṇām anārambhān nāiṣkarmyaṃ puruṣo ’śnute |
na ca saṃnyasanādeva siddhiṃ samadhigacchati ||
Chapter 3 Verse 5
na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakṛt |
kāryate hyavaśaḥ karma sarvaḥ prakṛtijāir guṇāiḥ ||
Chapter 3 Verse 6
karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate ||
Chapter 3 Verse 7
yas tvindriyāṇi manasā niyamyārabhate ’rjuna |
karmaindriyāiḥ karmayogam asaktaḥ sa viśiṣyate ||
Chapter 3 Verse 8
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ ||
Chapter 3 Verse 9
yajñārthāt karmaṇo ’nyatra loko ’yaṃ karmabandhanaḥ |
tadarthaṃ karma kāunteya muktasaṅgaḥ samācara ||
Chapter 3 Verse 10
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ |
anena prasaviṣyadhvam eṣa vo ’stviṣṭakāmadhuk ||
Chapter 3 Verse 11
devān bhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha ||
Chapter 3 Verse 12
iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ |
tāir dattān apradāyāibhyo yo bhuṅkte stena eva saḥ ||
Chapter 3 Verse 13
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣāiḥ |
bhuñjate te tvaghaṃ pāpā ye pacantyātmakāraṇāt ||
Chapter 3 Verse 14
annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ |
yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ ||
Chapter 3 Verse 15
karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam |
tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam ||
Chapter 3 Verse 16
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ |
aghāyurindriyārāmo moghaṃ pārtha sa jīvati ||
Chapter 3 Verse 17
yastvātmaratireva syād ātmatṛptaśca mānavaḥ |
ātmanyeva ca saṃtuṣṭas tasya kāryaṃ na vidyate ||
Chapter 3 Verse 18
nāiva tasya kṛtenārtho nākṛteneha kaścana |
na cāsya sarvabhūteṣu kaścid arthavyapāśrayaḥ ||
Chapter 3 Verse 19
tasmād asaktaḥ satataṃ kāryaṃ karma samācara |
asakto hyācarankarma param āpnoti pūruṣaḥ ||
Chapter 3 Verse 20
karmaṇāiva hi saṃsiddhim āsthitā janakādayaḥ |
lokasaṃgrahamevāpi saṃpaśyan kartum arhasi ||
Chapter 3 Verse 21
yadyad ācarati śreṣṭhas tattad evetaro janaḥ |
sa yat pramāṇaṃ kurute lokastadanuvartate ||
Chapter 3 Verse 22
na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃcana |
nānavāptamavāptavyaṃ varta eva ca karmaṇi ||
Chapter 3 Verse 23
yadi hyahaṃ na varteyaṃ jātu karmaṇyatandritaḥ |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||
Chapter 3 Verse 24
utsīdeyur ime lokā na kuryāṃ karma cedaham |
saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ ||
Chapter 3 Verse 25
saktāḥ karmaṇyavidvāṃso yathā kurvanti bhārata |
kuryād vidvāṅs tathāsaktaś cikīrṣur lokasaṃgraham ||
Chapter 3 Verse 26
na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām |
joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran ||
Chapter 3 Verse 27
prakṛteḥ kriyamāṇāni guṇāiḥ karmāṇi sarvaśaḥ |
ahaṃkāravimūḍhātmā kartāham iti manyate ||
Chapter 3 Verse 28
tattvavit tu mahābāho guṇakarmavibhāgayoḥ |
guṇā guṇeṣu vartanta iti matvā na sajjate ||
Chapter 3 Verse 29
prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu |
tān akṛtsnavido mandān kṛtsnavin na vicālayet ||
Chapter 3 Verse 30
mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā |
nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ ||
Chapter 3 Verse 31
ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ |
śraddhāvanto ’nasūyanto mucyante te ’pi karmabhiḥ ||
Chapter 3 Verse 32
ye tvetad abhyasūyanto nānutiṣṭhanti me matam |
sarvajñānavimūḍhāṅs tān viddhi naṣṭān acetasaḥ ||
Chapter 3 Verse 33
sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api |
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ||
Chapter 3 Verse 34
indriyasyendriyasyārthe rāgadveṣāu vyavasthitāu |
tayor na vaśam āgacchhet tāu hyasya paripanthināu ||
Chapter 3 Verse 35
śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||
Chapter 3 Verse 36
arjuna uvāca |
atha kena prayukto ’yaṃ pāpaṃ carati pūruṣaḥ |
anicchannapi vārṣṇeya balād iva niyojitaḥ ||
Chapter 3 Verse 37
śrībhagavān uvāca |
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ |
mahāśano mahāpāpmā viddhyenam iha vāiriṇam ||
Chapter 3 Verse 38
dhūmenāvriyate vahnir yathā ’darśo malena ca |
yatholbenāvṛto garbhas tathā tenedam āvṛtam ||
Chapter 3 Verse 39
āvṛtaṃ jñānam etena jñānino nityavāiriṇā |
kāmarūpeṇa kāunteya duṣpūreṇānalena ca ||
Chapter 3 Verse 40
indriyāṇi mano buddhir asyādhiṣṭhānam ucyate |
etāir vimohayatyeṣa jñānam āvṛtya dehinam ||
Chapter 3 Verse 41
tasmāt tvam indriyāṇyādāu niyamya bharatarṣabha |
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||
Chapter 3 Verse 42
indriyāṇi parāṇyāhur indriyebhyaḥ paraṃ manaḥ |
manasas tu parā buddhir yo buddheḥ paratas tu saḥ ||
Chapter 3 Verse 43
evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā |
jahi śatruṃ mahābāho kāmarūpaṃ durāsadam ||
v2.0 May 2015