Bhagavad Gītā Chapter Six

srimad_bhagavad_gita

dhyāna yogaḥ

The Yoga of Meditation

Chapter by Chapter Listing Śloka by Śloka in Saṃskṛta
or Downloadable PDF Study Workbook for each chapter

Follow this link for details of Online Personalised Live Learning Gītā Study options

Follow this link for details of Small Group Gītā Study Workshops and Courses

Download a Śloka by Śloka Personal Study PDF Workbook for Chapter Six

Chapter 6 Verse 1
śrībhagavān uvāca  |
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ  |
sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ  ||

Chapter 6 Verse 2
yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava  |
na hy asaṃnyastasaṃkalpo yogī bhavati kaścana  ||

Chapter 6 Verse 3
ārurukṣor muner yogaṃ karma kāraṇam ucyate  |
yogārūḍhasya tasyāiva śamaḥ kāraṇam ucyate  ||

Chapter 6 Verse 4
yadā hi nendriyārtheṣu na karmasv anusajjate  |
sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate  ||

Chapter 6 Verse 5
uddhared ātmanā ’tmānaṃ nātmānam avasādayet  |
ātmāiva hyātmano bandhur ātmāiva ripur ātmanaḥ  ||

Chapter 6 Verse 6
bandhur ātmā ’tmanas tasya yenātmāivātmanā jitaḥ  |
anātmanas tu śatrutve vartetātmāiva śatruvat  ||

Chapter 6 Verse 7
jitātmanaḥ praśāntasya paramātmā samāhitaḥ  |
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ  ||

Chapter 6 Verse 8
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ  |
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ  ||

Chapter 6 Verse 9
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu  |
sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate  ||

Chapter 6 Verse 10
yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ  |
ekākī yatacittātmā nirāśīr aparigrahaḥ  ||

Chapter 6 Verse 11
śucāu deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ  |
nātyucchritaṃ nātinīcaṃ cāilājinakuśottaram  ||

Chapter 6 Verse 12
tatrāikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ  |
upaviśyāsane yuñjyād yogamātmaviśuddhaye  ||

Chapter 6 Verse 13
samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ  |
saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan  ||

Chapter 6 Verse 14
praśāntātmā vigatabhīr brahmacārivrate sthitaḥ  |
manaḥ saṃyamya maccitto yukta āsīta matparaḥ  ||

Chapter 6 Verse 15
yuñjann evaṃ sadā ’tmānaṃ yogī niyatamānasaḥ  |
śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati  ||

Chapter 6 Verse 16
nātyaśnatas tu yogo ’sti na cāikāntam anaśnataḥ  |
na cātisvapnaśīlasya jāgrato nāiva cārjuna  ||

Chapter 6 Verse 17
yuktāhāravihārasya yuktaceṣṭasya karmasu  |
yuktasvapnāvabodhasya yogo bhavati duḥkhahā  ||

Chapter 6 Verse 18
yadā viniyataṃ cittam ātmany evāvatiṣṭhate  |
niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā  ||

Chapter 6 Verse 19
yathā dīpo nivātastho neṅgate sopamā smṛtā  |
yogino yatacittasya yuñjato yogam ātmanaḥ  ||

Chapter 6 Verse 20
yatroparamate cittaṃ niruddhaṃ yogasevayā  |
yatra cāivātmanā ’tmānaṃ paśyann ātmani tuṣyati  ||

Chapter 6 Verse 21
sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam  |
vetti yatra na cāivāyaṃ sthitaścalati tattvataḥ  ||

Chapter 6 Verse 22
yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ  |
yasmin sthito na duḥkhena guruṇāpi vicālyate  ||

Chapter 6 Verse 23
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam  |
sa niścayena yoktavyo yogo ’nirviṇṇacetasā  ||

Chapter 6 Verse 24
saṃkalpaprabhavān kāmāṅs tyaktvā sarvān aśeṣataḥ  |
manasāivendriyagrāmaṃ viniyamya samantataḥ  ||

Chapter 6 Verse 25
śanāiḥ śanāir uparamed buddhyā dhṛtigṛhītayā  |
ātmasaṃsthaṃ manaḥ kṛtvā na kiṃcid api cintayet  ||

Chapter 6 Verse 26
yato yato niścarati manaścañcalam asthiram  |
tatastato niyamyāitad ātmany eva vaśaṃ nayet  ||

Chapter 6 Verse 27
praśāntamanasaṃ hyenaṃ yoginaṃ sukham uttamam  |
upāiti śāntarajasaṃ brahmabhūtam akalmaṣam  ||

Chapter 6 Verse 28
yuñjann evaṃ sadā ’tmānaṃ yogī vigatakalmaṣaḥ  |
sukhena brahmasaṃsparśam atyantaṃ sukham aśnute  ||

Chapter 6 Verse 29
sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani  |
īkṣate yogayuktātmā sarvatra samadarśanaḥ  ||

Chapter 6 Verse 30
yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati  |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati  ||

Chapter 6 Verse 31
sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ  |
sarvathā vartamānopi sa yogī mayi vartate  ||

Chapter 6 Verse 32
ātmāupamyena sarvatra samaṃ paśyati yo ’rjuna  |
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ  ||

Chapter 6 Verse 33
arjuna uvāca  |
yo ’yaṃ yogas tvayā proktaḥ sāmyena madhusūdana  |
etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām  ||

Chapter 6 Verse 34
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham  |
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram  ||

Chapter 6 Verse 35
śrībhagavān uvāca  |
asaṃśayaṃ mahābāho mano durnigrahaṃ calam  |
abhyāsena tu kāunteya vāirāgyeṇa ca gṛhyate  ||

Chapter 6 Verse 36
asaṃyatātmanā yogo duṣprāpa iti me matiḥ  |
vaśyātmanā tu yatatā śakyo ’vāptum upāyataḥ  ||

Chapter 6 Verse 37
arjuna uvāca  |
ayatiḥ śraddhayopeto yogāccalitamānasaḥ  |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati  ||

Chapter 6 Verse 38
kacchin nobhayavibhraṣṭaś chinnābhram iva naśyati  |
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi  ||

Chapter 6 Verse 39
etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ  |
tvadanyaḥ saṃśayasyāsya chettā na hy upapadyate  ||

Chapter 6 Verse 40
śrībhagavān uvāca  |
pārtha nāiveha nāmutra vināśas tasya vidyate  |
na hi kalyāṇakṛt kaścid durgatiṃ tāta gacchati  ||

Chapter 6 Verse 41
prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ  |
śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo ’bhijāyate  ||

Chapter 6 Verse 42
athavā yoginām eva kule bhavati dhīmatām  |
etad dhi durlabhataraṃ loke janma yad īdṛśam  ||

Chapter 6 Verse 43
tatra taṃ buddhisaṃyogaṃ labhate pāurvadehikam  |
yatate ca tato bhūyaḥ saṃsiddhāu kurunandana  ||

Chapter 6 Verse 44
pūrvābhyāsena tenāiva hriyate hy avaśo ’pi saḥ  |
jijñāsur api yogasya śabdabrahmātivartate  ||

Chapter 6 Verse 45
prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ  |
anekajanmasaṃsiddhas tato yāti parāṃ gatim  ||

Chapter 6 Verse 46
tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ  |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna  ||

Chapter 6 Verse 47
yoginām api sarveṣāṃ madgatenāntarātmanā  |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ  ||

v2.0 May 2015