Bhagavad Gītā Chapter One

srimad_bhagavad_gita

viṣāda yogaḥ

The Yoga of Despair

Chapter by Chapter Listing Śloka by Śloka in Saṃskṛta
or Downloadable PDF Study Workbook for each chapter

Follow this link for details of Online Personalised Live Learning Gītā Study options
Follow this link for details of Small Group Gītā Study Workshops and Courses

Download a Śloka by Śloka Personal PDF Study Workbook for Chapter One

chapter 1 verse 1
dhṛtarāṣṭra uvāca |
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś cāiva kim akurvata saṃjaya ‖

chapter 1 verse 2
saṃjaya uvāca |
dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā |
ācāryamupasaṃgamya rājā vacanam abravīt ‖

chapter 1 verse 3
paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā ‖

chapter 1 verse 4
atra śūrā maheṣvāsā bhīmārjunasamā yudhi |
yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ ‖

chapter 1 verse 5
dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān |
purujit kuntibhojaś ca śaibyaś ca narapuñgavaḥ ‖

chapter 1 verse 6
yudhāmanyuś ca vikrānta uttamāujāś ca vīryavān |
saubhadro draupadeyāś ca sarva eva mahārathāḥ ‖

chapter 1 verse 7
asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama |
nāyakā mama sāinyasya saṃjñārthaṃ tān bravīmi te ‖

chapter 1 verse 8
bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃjayaḥ |
aśvatthāmā vikarṇaś ca sāumadattis tathāiva ca ‖

chapter 1 verse 9
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ‖

chapter 1 verse 10
aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptaṃ tu idam eteṣāṃ balaṃ bhīmābhirakṣitam ‖

chapter 1 verse 11
ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ |
bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi ‖

chapter 1 verse 12
tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ |
siṃhanādaṃ vinadyocchāiḥ śaṅkhaṃ dadhmāu pratāpavān ‖

chapter 1 verse 13
tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ |
sahasāivābhyahanyanta sa śabdas tumulo ’bhavat ‖

chapter 1 verse 14
tataḥ śvetāir hayāir yukte mahati syandane sthitāu |
mādhavaḥ pāṇḍavaścāiva divyāu śaṅkhāu pradadhmatuḥ ‖

chapter 1 verse 15
pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
pāuṇḍraṃ dadhmāu mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ ‖

chapter 1 verse 16
anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakāu ‖

chapter 1 verse 17
kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaś ca sātyakiścāparājitaḥ ‖

chapter 1 verse 18
drupado drāupadeyāś ca sarvaśaḥ pṛthivīpate |
sāubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak ‖

chapter 1 verse 19
sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat |
nabhaś ca pṛthivīṃ cāiva tumulo vyanunādayan ‖

chapter 1 verse 20
atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ ‖

chapter 1 verse 21
hṛṣīkeśaṃ tadā vākyam idam āha mahīpate |
senayor ubhayor madhye rathaṃ sthāpaya me ’cyuta ‖

chapter 1 verse 22
yāvad etān nirīkṣe ’haṃ yoddhukāmān avasthitān |
kāir mayā saha yoddhavyam asmin raṇasamudyame ‖

chapter 1 verse 23
yotsyamānān avekṣe ’haṃ ya ete ’tra samāgatāḥ |
dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ ‖

chapter 1 verse 24
evam ukto hṛṣīkeśo guḍākeśena bhārata |
senayor ubhayor madhye sthāpayitvā rathottamam ‖

chapter 1 verse 25
bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām |
uvāca pārtha paśyāitān samavetān kurūn iti ‖

chapter 1 verse 26
tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān |
ācāryān mātulān bhrātṝn putrān pāutrān sakhīṅs tathā ‖

chapter 1 verse 27
śvaśurān suhṛdaścaiva senayor ubhayor api |
tān samīkṣya sa kāunteyaḥ sarvān bandhūn avasthitān ‖

chapter 1 verse 28
kṛpayā parayāviṣṭo viṣīdann idam abravīt |
dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam ‖

chapter 1 verse 29
sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati |
vepathuś ca śarīre me romaharṣaś ca jāyate ‖

chapter 1 verse 30
gāṇḍīvaṃ straṃsate hastāt tvak cāiva paridahyate |
na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ ‖

chapter 1 verse 31
nimittāni ca paśyāmi viparītāni keśava |
na ca śreyo ’nupaśyāmi hatvā svajanam āhave ‖

chapter 1 verse 32
na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca |
kiṃ no rājyena govinda kiṃ bhogāir jīvitena vā ‖

chapter 1 verse 33
yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca |
ta ime ’vasthitā yuddhe prāṇāṅs tyaktvā dhanāni ca ‖

chapter 1 verse 34
ācāryāḥ pitaraḥ putrās tathāiva ca pitāmahāḥ |
mātulāḥ śvaśurāḥ pāutrāḥ śyālāḥ saṃbandhinas tathā ‖

chapter 1 verse 35
etān na hantum icchāmi ghnato ’pi madhusūdana |
api trāilokyarājyasya hetoḥ kiṃ nu mahīkṛte ‖

chapter 1 verse 36
nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana |
pāpam evāśrayed asmān hatvāitān ātatāyinaḥ ‖

chapter 1 verse 37
tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān |
svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava ‖

chapter 1 verse 38
yadyapyete na paśyanti lobhopahatacetasaḥ |
kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam ‖

chapter 1 verse 39
kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum |
kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana ‖

chapter 1 verse 40
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ |
dharme naṣṭe kulaṃ kṛtsnam adharmo ’bhibhavatyuta ‖

chapter 1 verse 41
adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ ‖

chapter 1 verse 42
saṃkaro narakāyāiva kulaghnānāṃ kulasya ca |
patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ‖

chapter 1 verse 43
doṣair etāiḥ kulaghnānāṃ varṇasaṃkarakārakāiḥ |
utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ ‖

chapter 1 verse 44
utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana |
narake ’niyataṃ vāso bhavatītyanuśuśruma ‖

chapter 1 verse 45
aho bata mahat pāpaṃ kartuṃ vyavasitā vayam |
yad rājyasukhalobhena hantuṃ svajanam udyatāḥ ‖

chapter 1 verse 46
yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet ‖

chapter 1 verse 47
evam uktvā ’rjunaḥ saṃkhye rathopastha upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ ‖

v2.1 August 2016