jñāna yogaḥ
The Yoga of Knowledge
Chapter by Chapter Listing Śloka by Śloka in Saṃskṛta
or Downloadable PDF Study Workbook for each chapter
Follow this link for details of Online Personalised Learning Gītā Scripture Study options
Follow this link for details of Small Group Gītā Study Workshops and Courses
Download a Śloka by Śloka Personal Study PDF Workbook for Chapter Four
Chapter 4 Verse 1
śrībhagavān uvāca |
imaṃ vivasvate yogaṃ proktavān aham avyayam |
vivasvān manave prāha manur ikṣvākave ’bravīt ||
Chapter 4 Verse 2
evaṃ paramparāprāptam imaṃ rājarṣayo viduḥ |
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa ||
Chapter 4 Verse 3
sa evāyaṃ mayā te ’dya yogaḥ proktaḥ purātanaḥ |
bhakto ’si me sakhā ceti rahasyaṃ hyetad uttamam ||
Chapter 4 Verse 4
arjuna uvāca |
aparaṃ bhavato janma paraṃ janma vivasvataḥ |
katham etad vijānīyāṃ tvam ādāu proktavān iti ||
Chapter 4 Verse 5
śrībhagavān uvāca |
bahūni me vyatītāni janmāni tava cārjuna |
tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa ||
Chapter 4 Verse 6
ajo ’pi sann avyayātmā bhūtānām īśvaro ’pi san |
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmyātmamāyayā ||
Chapter 4 Verse 7
yadā yadā hi dharmasya glānir bhavati bhārata |
abhyutthānam adharmasya tadā ’tmānaṃ sṛjāmyaham ||
Chapter 4 Verse 8
paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām |
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge ||
Chapter 4 Verse 9
janma karma ca me divyam evaṃ yo vetti tattvataḥ |
tyaktvā dehaṃ punarjanma nāiti mām eti so ’rjuna ||
Chapter 4 Verse 10
vītarāgabhayakrodhā manmayā mām upāśritāḥ |
bahavo jñānatapasā pūtā madbhāvam āgatāḥ ||
Chapter 4 Verse 11
ye yathā māṃ prapadyante tāṃs tathāiva bhajāmyaham |
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ||
Chapter 4 Verse 12
kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ |
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā ||
Chapter 4 Verse 13
cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ |
tasya kartāram api māṃ viddhyakartāram avyayam ||
Chapter 4 Verse 14
na māṃ karmāṇi limpanti na me karmaphale spṛhā |
iti māṃ yo ’bhijānāti karmabhir na sa badhyate ||
Chapter 4 Verse 15
evaṃ jñātvā kṛtaṃ karma pūrvāir api mumukṣubhiḥ |
kuru karmāiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam ||
Chapter 4 Verse 16
kiṃ karma kim akarmeti kavayo ’py atra mohitāḥ |
tat te karma pravakṣyāmi yaj jñātvā mokṣyase ’śubhāt ||
Chapter 4 Verse 17
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||
Chapter 4 Verse 18
karmaṇyakarma yaḥ paśyed akarmaṇi ca karma yaḥ |
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||
Chapter 4 Verse 19
yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ ||
Chapter 4 Verse 20
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇy abhipravṛtto ’pi nāiva kiṃcit karoti saḥ ||
Chapter 4 Verse 21
nirāśīr yatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam ||
Chapter 4 Verse 22
yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāv asiddhau ca kṛtvā ’pi na nibadhyate ||
Chapter 4 Verse 23
gatasaṅgasya muktasya jñānāvasthitacetasaḥ |
yajñāyācarataḥ karma samagraṃ pravilīyate ||
Chapter 4 Verse 24
brahmārpaṇaṃ brahma havir brahmāgnāu brahmaṇā hutam |
brahmāiva tena gantavyaṃ brahmakarmasamādhinā ||
Chapter 4 Verse 25
dāivam evāpare yajñaṃ yoginaḥ paryupāsate |
brahmāgnāv apare yajñaṃ yajñenāivopajuvhati ||
Chapter 4 Verse 26
śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati |
śabdādīn viṣayān anya indriyāgniṣu juhvati ||
Chapter 4 Verse 27
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare |
ātmasaṃyamayogāgnāu juvhati jñānadīpite ||
Chapter 4 Verse 28
dravyayajñās tapoyajñā yogayajñās tathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||
Chapter 4 Verse 29
apāne juhvati prāṇaṃ prāṇe ’pānaṃ tathāpare |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ||
Chapter 4 Verse 30
apare niyatāhārāḥ prāṇān prāṇeṣu juhvati |
sarve ’pyete yajñavido yajñakṣapitakalmaṣāḥ ||
Chapter 4 Verse 31
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam |
nāyaṃ loko ’sty ayajñasya kuto ’nyaḥ kurusattama ||
Chapter 4 Verse 32
evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe |
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase ||
Chapter 4 Verse 33
śreyān dravyamayād yajñāj jñānayajñaḥ paraṃtapa |
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate ||
Chapter 4 Verse 34
tad viddhi praṇipātena paripraśnena sevayā |
upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ ||
Chapter 4 Verse 35
yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava |
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi ||
Chapter 4 Verse 36
api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ |
sarvaṃ jñānaplavenāiva vṛjinaṃ saṃtariṣyasi ||
Chapter 4 Verse 37
yathāidhāṃsi samiddho ’gnir bhasmasāt kurute ’rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā ||
Chapter 4 Verse 38
na hi jñānena sadṛśaṃ pavitram iha vidyate |
tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati ||
Chapter 4 Verse 39
śraddhāvāṅl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ |
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati ||
Chapter 4 Verse 40
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |
nāyaṃ loko ’sti na paro na sukhaṃ saṃśayātmanaḥ ||
Chapter 4 Verse 41
yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya ||
Chapter 4 Verse 42
tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinā ’tmanaḥ |
chittvāinaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata ||
v2.1 June 2016