karma saṃnyāsa yogaḥ
The Yoga of Renunciation in Action
Chapter by Chapter Listing Śloka by Śloka in Saṃskṛta
or Downloadable PDF Study Workbook for each chapter
Follow this link for details of Online Personalised Live Learning Gītā Study options
Follow this link for details of Small Group Gītā Study Workshops and Courses
Download a Śloka by Śloka Personal Study PDF Workbook for Chapter Five
Chapter 5 Verse 1
arjuna uvāca |
saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi |
yacchreya etayor ekaṃ tan me brūhi suniścitam ||
Chapter 5 Verse 2
śrībhagavān uvāca |
saṃnyāsaḥ karmayogaśca niḥśreyasakarāv ubhāu |
tayos tu karmasaṃnyāsāt karmayogo viśiṣyate ||
Chapter 5 Verse 3
jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati |
nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate ||
Chapter 5 Verse 4
sāṃkhyayogāu pṛthagbālāḥ pravadanti na paṇḍitāḥ |
ekam apy āsthitaḥ saṃyag ubhayor vindate phalam ||
Chapter 5 Verse 5
yat sāṃkhyāiḥ prāpyate sthānaṃ tad yogāir api gamyate |
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati ||
Chapter 5 Verse 6
saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ |
yogayukto munir brahma nacireṇādhigacchati ||
Chapter 5 Verse 7
yogayukto viśuddhātmā vijitātmā jitendriyaḥ |
sarvabhūtātmabhūtātmā kurvann api na lipyate ||
Chapter 5 Verse 8
nāiva kiñcit karomīti yukto manyate tattvavit |
paśyañśṛṇvan spṛśañjighrann aśnan gacchan svapañśvasan ||
Chapter 5 Verse 9
pralapan visṛjan gṛhṇann unmiṣan nimiṣann api |
indriyāṇīndriyārtheṣu vartanta iti dhārayan ||
Chapter 5 Verse 10
brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ |
lipyate na sa pāpena padmapattram ivāmbhasā ||
Chapter 5 Verse 11
kāyena manasā buddhyā kevalāir indriyāir api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvā ’tmaśuddhaye ||
Chapter 5 Verse 12
yuktaḥ karmaphalaṃ tyaktvā śāntimāpnoti nāiṣṭhikīm |
ayuktaḥ kāmakāreṇa phale sakto nibadhyate ||
Chapter 5 Verse 13
sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī |
navadvāre pure dehī nāiva kurvan na kārayan ||
Chapter 5 Verse 14
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas tu pravartate ||
Chapter 5 Verse 15
nādatte kasyacit pāpaṃ na cāiva sukṛtaṃ vibhuḥ |
ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ ||
Chapter 5 Verse 16
jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ |
teṣām ādityavaj jñānaṃ prakāśayati tat param ||
Chapter 5 Verse 17
tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||
Chapter 5 Verse 18
vidyāvinayasaṃpanne brāhmaṇe gavi hastini |
śuni cāiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||
Chapter 5 Verse 19
ihāiva tāir jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ ||
Chapter 5 Verse 20
na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam |
sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ ||
Chapter 5 Verse 21
bāhyasparśeṣvasaktātmā vindatyātmani yat sukham |
sa brahmayogayuktātmā sukham akṣayam aśnute ||
Chapter 5 Verse 22
ye hi saṃsparśajā bhogā duḥkhayonaya eva te |
ādyantavantaḥ kāunteya na teṣu ramate budhaḥ ||
Chapter 5 Verse 23
śaknotīhāiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt |
kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ ||
Chapter 5 Verse 24
yo ’ntaḥsukho ’ntarārāmas tathāntarjyotir eva yaḥ |
sa yogī brahmanirvāṇaṃ brahmabhūto ’dhigacchati ||
Chapter 5 Verse 25
labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvāidhā yatātmānaḥ sarvabhūtahite ratāḥ ||
Chapter 5 Verse 26
kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām |
abhito brahmanirvāṇaṃ vartate viditātmanām ||
Chapter 5 Verse 27
sparśān kṛtvā bahir bāhyāṃś cakṣuścaivāntare bhruvoḥ |
prāṇāpānāu samāu kṛtvā nāsābhyantaracāriṇāu ||
Chapter 5 Verse 28
yatendriyamanobuddhir munir mokṣaparāyaṇaḥ |
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ||
Chapter 5 Verse 29
bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram |
suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntimṛcchati ||
v2.0 May 2015