Sāṃkhya Kārikā
of Īśvara Kṛṣṇa
read moreSāṃkhya Kārikā
of Īśvara Kṛṣṇa
read moreduḥkha-trayā-abhighātāt-jijñāsā tat-abhighātake hetau | dṛṣṭe sā-apārthā cet na-ekānta-atyantataḥ abhāvāt ||
read moredṛṣṭavat-ānu-śravikaḥ saḥ hi-aviśuddhi-kṣayā-atiśaya-yuktaḥ | tat-viparītaḥ śreyān vyaktāḥ avyakta-jña-vijñānāt ||
read moremūla-prakṛtiḥ avikṛtiḥ maha-ādādyāḥ prakṛti-vikṛtayaḥ sapta | ṣoḍaśakaḥ tu vikāraḥ na prakṛtiḥ na vikṛtiḥ puruṣaḥ ||
read moredṛṣṭam-anumānam-āpta-vacanaṃ ca sarva-pramāṇa-siddhatvāt | tri-vidhaṃ pramāṇam-iṣṭaṃ prameya-siddhiḥ pramāṇāt-hi ||
read moreprati-viṣaya-adhyavasāyaḥ dṛṣṭaṃ tri-vidham-anumānam-ākhyātam | tat-liṅga-liṅgi-pūrvakam-āpta-śrutiḥ āpta-vacanaṃ tu ||
read moresāmānyataḥ tu dṛṣṭāt-atīndriyāṇāṃ pratītiḥ anumānāt | tasmāt-api ca-asiddhaṃ parokṣam-āpta-āgamāt-siddham ||
read moreatidūrāt sāmīpyāt-indriya-ghātāt-manas-anavasthānāt | saukṣmyāt-vyavadhānāt-abhibhavāt samāna-abhihārāt-ca ||
read moresaukṣmyāt-tat-anupalabdhiḥ nā-abhāvāt kāryataḥ tat-upalabdheḥ | mahat-ādi tat-ca kāryaṃ prakṛtisarūpaṃ virūpaṃ ca ||
Comment from Gaudapādācarya Bhāṣya:
“Even in the world, a son is similar as well as dissimilar to his father.
The causes of similarity and dissimilarity we shall explain later.”
asat-akaraṇāt-upādãna-grahaṇāt sarva-saṃbhavā-abhāvāt |
śaktasya śakyakaraṇāt kāraṇa-bhāvāt-ca sat-kāryam ||
read morehetumat-anityam-avyāpi sakriyam-anekam-āśritaṃ liṅgam |
sāvayavaṃ paratantraṃ vyaktaṃ viparītam-avyaktam ||
triguṇam-aviveki viṣayaḥ sāmānyam-acetanaṃ prasava-dharmi |
vyaktaṃ tathā pradhānaṃ tat-viparitaḥ tathā ca pumān ||
prīti-aprīti-viṣāda-ātmakāḥ prakāśa-pravṛtti-niyamārthāḥ |
anyonya-abhibhava-āśraya-janana-mithuna-vṛttayaḥ ca guṇāḥ ||
sattvaṃ laghu prakāśakam-iṣṭam-upaṣṭambhakaṃ calaṃ ca rajaḥ |
guru varaṇakam-eva tamaḥ pradīpavat-ca-arthataḥ vṛttiḥ ||
avivekyādiḥ siddhaḥ tri-guṇyāt-tat-viparyaya-abhāvāt |
kāraṇa-guṇa-ātmakatvāt-kāryasya-avyaktam-api siddham ||
bhedānāṃ parimāṇāt samanvayāt śaktitaḥ pravṛtteḥ ca |
kāraṇa-kārya-vibhāgāt-avibhāgāt-vaiśvarūpyasya ||
kāraṇam-asti-avyaktaṃ pravartate tri-guṇataḥ samdayāt-ca | pariṇmataḥ salilavat prati-prati-guṇa-āśraya-viśeṣāt ||
read moresaṅghāta-para-arthatvāt tri-guṇādi-viparyāt-adhiṣṭhānāt |
puruṣaḥ asti bhoktṛbhāvāt kaivalya-arthaṃ pravṛtteḥ ca ||
janana-maraṇa-karaṇānāṃ pratiniyamāt-ayugapat-pravṛtteḥ ca |
puruṣa-bahutvaṃ siddhaṃ tri-guṇya-viparyayāt-ca-eva ||
tasmāt-ca viparyāsāt siddhaṃ sākṣitvam-asya puruṣasya | kaivalyaṃ mādhyastyaṃ draṣṭṛtvam-akartṛbhāvaḥ ca ||
read moretasmāt-tat-saṃyogāt-acetanaṃ cetanāvat-iva liṅgam |
guṇa-kartṛtve-api tathā karteva bhavati-udāsīnaḥ ||
puruṣasya darśana-arthaṃ kaivalya-arthaṃ tathā pradhānasya |
paṅgu-andha-vat-ubhayoḥ api saṃyogaḥ tat-kṛtaḥ sargaḥ ||
prakṛteḥ mahāṃ tataḥ ahaṃkāraḥ tasmāt-gaṇaḥ ca ṣoḍaśakaḥ |
tasmāt-api ṣoḍaśakāḥ pañcabhyaḥ pañca-bhūtāni ||
adhyavasāyaḥ buddhiḥ dharmaḥ jñānaṃ virāga aiśvaryam | sāttvikam-etad-rūpaṃ tāmasam-asmāt-viparyastam ||
read moreabhimānaḥ ahaṃkāraḥ tasmād dvidhaḥ pravartate sargaḥ | ekādaśakaḥ ca gaṇaḥ tanmātraḥ pañcakaḥ ca-eva ||
read moresāttvikaḥ ekādaśakaḥ pravartate vaikṛtād ahaṃkārāt | bhūtādeḥ tanmātraḥ sa tāmasaḥ taijasād ubhayam ||
read morebuddhi-indriyaṇi cakṣuḥ srotra-ghrāṇa-rasana-tvak-ākhyāni |
vāk-pāṇi-pāda-pāyū-upastāḥ karma-indriyāṇi-āhuḥ ||
ubhaya-ātmakam-atra manaḥ saṃkalpakam-indriyaṃ ca sādharmyāt | guṇa-pariṇāma-viśeṣāt-nānātvaṃ bāhya-bhedāḥ ca ||
read moreśabdadiṣu pañcānām ālocana-mātram-iṣyate vṛttiḥ |
vacana-ādāna-viharaṇa-utsarga-ānandāḥ ca pañcānām ||
svā-lakṣanyaṃ vṛttiḥ trayasya sā-eṣā bhavati-asāmānya |
sāmānya-karaṇa-vṛttiḥ prāṇa-ādyā vāyavaḥ pañca ||
yugapat-catuṣṭayasya tu vṛttiḥ kramaśaś-ca tasya nirdiṣṭā |
dṛṣṭe tathā-api-adṛṣṭe trayasya tat-pūrvikā vṛttiḥ ||
svāṃ svāṃ pratipadyante paraspara-ākūta-hetukāṃ vṛttim | puruṣa-artha eva hetuḥ na kenacit kāryate karaṇam ||
read moreantaḥ karaṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam | sāmpratakālaṃ bāhyaṃ trikālam ābhyantaraṃ karaṇam ||
read morebuddhi indriyāṇi teṣāṃ pañca viśeṣa aviśeṣa viṣayāṇi | vāk bhavati śabda viṣayā śeṣāṇi tu pañca viṣayāṇi ||
read moreśāntaḥ karaṇaṃ buddhiḥ sarvaṃ viṣayam avagāhate yasmāt | tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi ||
read moreete pradīpa-kalphāḥ paraspara vilakṣaṇāḥ guṇa viśeṣāḥ | kṛtsaṃ puruṣayā arthaṃ prakāśya buddhau prayacchanti ||
read moresarvaṃ prati upabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ | sa eva ca viśinaṣṭi punaḥ pradhāna puruṣa-aṅtaraṃ sūkṣmam ||
read moretanmātrāṇi aviśeṣāḥ tebhyo bhūtāni pañca pañcabhyaḥ | ete smṛtāḥ viśeṣāḥ śāṅtāḥ ghorāḥ ca mūḍhāḥ ca ||
read moresūkṣmāḥ mātāpitṛjāḥ saha prabhūtaiḥ tridhā viśeṣāḥ syuḥ | sūkṣmāḥ teṣāṃ niyatāḥ mātā pitṛjāḥ nivartaṇte ||
read morepūrva-utpannam asaktaṃ niyatam mahat ādi sūkṣma-paryantam | saṃsarati nirupa-bhogaṃ bhāvaiḥ adhivāsitaṃ liṅgam ||
read morecitraṃ yathā āśrayam ṛte sthāṇu-ādibhyo vinā yathā chāyā | tadvat vinā viśeṣaiḥ na tiṣṭhati nirāśrayaṃ liṅgam ||
read morepuruṣārtha-hetukam idaṃ nimitta naimittika prasaṅgena | prakṛteḥ vibhutva yogat naṭavat vyavatiṣṭhate liṅgam ||
read moresāṃsiddhikāḥ ca bhāvāḥ prakṛtikāḥ vaikṛtikāḥ ca dharmādhāḥ | dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaḥ ca kalalādyāḥ ||
read moredharmeṇa gamanam ūrdhva gamanam adhastād bhavati adharmeṇa | jñānena ca apavargaḥ viparyayāt iṣyate bandhaḥ ||
read morevairāgyat prakṛtilayaḥ saṃsāro bhavati rājasāt rāgāt | aiśvaryāt avighātaḥ viparyayāt tad viparyāsaḥ ||
read moreeṣah pratyayasargaḥ viparyaya-aśakti tuṣṭiḥ siddhi-ākhyaḥ | guṇa-vaiṣamya-vimardāt tasya ca bhedāḥ tu pāñcāśat ||
read morepañca viparyaya bhedāḥ bhavaṅti aśaktiḥ ca karaṇa vaikalyāt | aṣṭāvimśāti bhedāḥ tuṣṭiḥ navadhā aṣṭadhā siddhiḥ ||
read morebhedaḥ tamasaḥ aṣṭavidhaḥ mohasaya ca daśavidhaḥ maha-mohaḥ | tāmisraḥ aṣṭādaśadhā tathā bhavati aṅdhatāmisraḥ ||
read moreekādaśa iṅdriya-vadhāḥ saha buddhi vadhaiḥ aśaktiḥ uddiṣṭā | saptadaśa vadhāḥ buddheḥ viparyayāt tuṣṭi siddhīnām ||
read moreādhyātmikāḥ catasraḥ prakṛti upādāna kāla bhāgya ākhyāḥ | bāhyāḥ viṣaya uparamāt pañca nava tuṣṭayaḥ abhimatāḥ ||
read moreūhaḥ śabdaḥ adhyayanaṃ duhkha-vighātāḥ trayaḥ sukṛt prāptiḥ | dānaṃ ca siddhayaḥ aṣṭau siddheḥ pūrvaḥ aṅkuśaḥ trividhaḥ ||
read moreaṣṭa vikalpaḥ daivaḥ tairyagyonaḥ ca pañcadhā bhavati | mānuṣakaḥ ca ekavidhaḥ samāsataḥ bhautikaḥ sargaḥ ||
read moreūrdhvaṃ sattva-viśālaḥ tamo-viśālaḥ ca mūlataḥ sargaḥ | madhye rajo-viśālaḥ brahma-ādi stamba-paryantaḥ ||
read moretatra jarāmaraṇa kṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ | liṅgasya avinivṛtteḥ tasmāt duḥkhaṃ svabhāvena ||
read moreityeṣaḥ prakṛti kṛtaḥ mahadādi viśeṣa bhūta paryantaḥ | prati puruṣa vimokṣārthaṃ svārthe iva parārthe ārambhaḥ ||
read morevatsa vivṛddhi nimittaṃ kṣīrasya yathā pravṛttiḥ ajñasya | puruṣa vimokṣa nimittaṃ tathā pravṛttiḥ pradhānasya ||
read moreautsukya nivṛtti-arthaṃ yathā kriyasu pravartate lokaḥ | puruṣasya vimokṣa-arthaṃ pravartate tadvat avyaktam ||
read moreraṅgasya darśayitvā nivartate nartakī yathā nṛtyāt | puruṣasya tathā ātmānaṃ prakāśya vinivartate prakṛtiḥ ||
read morenanavidhaiḥ upāyaiḥ upakāriṇi anupakāriṇaḥ puṃsaḥ | guṇavati aguṇasya sataḥ tasya artham apārthakaṃ carati ||
read moreprakṛteḥ sukumārataraṃ na kiñcit asti iti me matiḥ bhavati | yā dṛṣṭā asmi iti punaḥ na darśanam upaiti puruṣasya ||
read moretasmāt na badhyate addhā na mucyate na api saṃsarati kaścit | saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ ||
read morerūpaiḥ saptabhiḥ eva tu badhnāti ātmānam ātmanā prakṛtiḥ | sai’va ca purṣa arthaṃ prati vimocayati eka rūpeṇa ||
read moreevaṃ tattvābhyāsāt na asmi na me na aham iti apariśeṣam |
aviparyayāt viśuddhaṃ kevalam utpadyate jñānam ||
tena nivṛttapraśavā arthavaśāt sapta rūpa vinivṛttām |
prakṛtiṃ paśyati puruṣaḥ prekṣakavat avasthitaḥ svacchaḥ ||
dṛṣṭā mayā iti upekṣakaḥ ekaḥ dṛṣṭā aham iti uparamati anya |
sati saṃyoge-api prayojanaṃ nāsti sargasya ||
samyak-jñāna adhigamāt dharmadīnām akāraṇa prāptau | tiṣṭhati saṃskāra vaśāt cakra bhramivat dhṛta śarīraḥ ||
read moreprāpte śarīrabhede caritārthatvāt pradhāna vinivṛtteḥ | aikāṅtikam ātyaṅtikam ubhayaṃ kaivalyaṃ prāpnoti ||
read morepuruṣārtha jñānam idaṃ guhyaṃ parama-rṣiṇā samākhyātam | sthiti utpatti pralayaḥ cintyaṅte yatṛa bhūtānām ||
read moreetat pavitram agryam muniḥ āsuraye-anukaṃpayā | āsuriḥ api pañcaśikhāya tena ca bahudhā kṛtaṃ tantram ||
read moreśiṣya-paraṃparyā-agatam īśvarakṛṣṇena ca-etad āryābhiḥ | saṃkṣiptam āryamatinā saṃyak-vijñāya siddhāntam ||
read moresaptatyāṃ kila ye arthāḥ te arthāḥ kṛtsnasya ṣaṣṭitantrasya | ākhyāyikā-virahitāḥ paravāda-vivarjitāḥ cā api ||
read moretasmāt samāsa-dṛṣṭaṃ śāstram idaṃ nā-arthataḥ ca parihīnam | tantrasya ca bṛhanmūrteḥ darpaṇa-saṅkrāntam-iva biṃbam ||
read more