Sāṃkhya Kārikā of Īśvara Kṛṣṇa

Āryā 0:सांख्यकारिका

Sāṃkhya Kārikā

of Īśvara Kṛṣṇa

read more
Āryā 1:

duḥkha-trayā-abhighātāt-jijñāsā tat-abhighātake hetau | dṛṣṭe sā-apārthā cet na-ekānta-atyantataḥ abhāvāt ||

read more
Āryā 2:

dṛṣṭavat-ānu-śravikaḥ saḥ hi-aviśuddhi-kṣayā-atiśaya-yuktaḥ | tat-viparītaḥ śreyān vyaktāḥ avyakta-jña-vijñānāt ||

read more
Āryā 3:

mūla-prakṛtiḥ avikṛtiḥ maha-ādādyāḥ prakṛti-vikṛtayaḥ sapta | ṣoḍaśakaḥ tu vikāraḥ na prakṛtiḥ na vikṛtiḥ puruṣaḥ ||

read more
Āryā 4:

dṛṣṭam-anumānam-āpta-vacanaṃ ca sarva-pramāṇa-siddhatvāt | tri-vidhaṃ pramāṇam-iṣṭaṃ prameya-siddhiḥ pramāṇāt-hi ||

read more
Āryā 5:

prati-viṣaya-adhyavasāyaḥ dṛṣṭaṃ tri-vidham-anumānam-ākhyātam | tat-liṅga-liṅgi-pūrvakam-āpta-śrutiḥ āpta-vacanaṃ tu ||

read more
Āryā 6:

sāmānyataḥ tu dṛṣṭāt-atīndriyāṇāṃ pratītiḥ anumānāt | tasmāt-api ca-asiddhaṃ parokṣam-āpta-āgamāt-siddham ||

read more
Āryā 7:

atidūrāt sāmīpyāt-indriya-ghātāt-manas-anavasthānāt | saukṣmyāt-vyavadhānāt-abhibhavāt samāna-abhihārāt-ca ||

read more
Āryā 8:

saukṣmyāt-tat-anupalabdhiḥ nā-abhāvāt kāryataḥ tat-upalabdheḥ | mahat-ādi tat-ca kāryaṃ prakṛtisarūpaṃ virūpaṃ ca ||

Comment from Gaudapādācarya Bhāṣya:
“Even in the world, a son is similar as well as dissimilar to his father.
The causes of similarity and dissimilarity we shall explain later.”

read more
Āryā 9:

asat-akaraṇāt-upādãna-grahaṇāt sarva-saṃbhavā-abhāvāt | 

śaktasya śakyakaraṇāt kāraṇa-bhāvāt-ca sat-kāryam ||

read more
Āryā 10:

hetumat-anityam-avyāpi sakriyam-anekam-āśritaṃ liṅgam |
sāvayavaṃ paratantraṃ vyaktaṃ viparītam-avyaktam ||

read more
Āryā 11:

triguṇam-aviveki viṣayaḥ sāmānyam-acetanaṃ prasava-dharmi |
vyaktaṃ tathā pradhānaṃ tat-viparitaḥ tathā ca pumān ||

read more
Āryā 12:

prīti-aprīti-viṣāda-ātmakāḥ prakāśa-pravṛtti-niyamārthāḥ |
anyonya-abhibhava-āśraya-janana-mithuna-vṛttayaḥ ca guṇāḥ ||

read more
Āryā 13:

sattvaṃ laghu prakāśakam-iṣṭam-upaṣṭambhakaṃ calaṃ ca rajaḥ |
guru varaṇakam-eva tamaḥ pradīpavat-ca-arthataḥ vṛttiḥ ||

read more
Āryā 14:

avivekyādiḥ siddhaḥ tri-guṇyāt-tat-viparyaya-abhāvāt |
kāraṇa-guṇa-ātmakatvāt-kāryasya-avyaktam-api siddham ||

read more
Āryā 15:

bhedānāṃ parimāṇāt samanvayāt śaktitaḥ pravṛtteḥ ca |
kāraṇa-kārya-vibhāgāt-avibhāgāt-vaiśvarūpyasya ||

read more
Āryā 16:

kāraṇam-asti-avyaktaṃ pravartate tri-guṇataḥ samdayāt-ca | pariṇmataḥ salilavat prati-prati-guṇa-āśraya-viśeṣāt ||

read more
Āryā 17:

saṅghāta-para-arthatvāt tri-guṇādi-viparyāt-adhiṣṭhānāt |
puruṣaḥ asti bhoktṛbhāvāt kaivalya-arthaṃ pravṛtteḥ ca ||

read more
Āryā 18:

janana-maraṇa-karaṇānāṃ pratiniyamāt-ayugapat-pravṛtteḥ ca |
puruṣa-bahutvaṃ siddhaṃ tri-guṇya-viparyayāt-ca-eva ||

read more
Āryā 19:

tasmāt-ca viparyāsāt siddhaṃ sākṣitvam-asya puruṣasya | kaivalyaṃ mādhyastyaṃ draṣṭṛtvam-akartṛbhāvaḥ ca ||

read more
Āryā 20:

tasmāt-tat-saṃyogāt-acetanaṃ cetanāvat-iva liṅgam |
guṇa-kartṛtve-api tathā karteva bhavati-udāsīnaḥ ||

read more
Āryā 21:

puruṣasya darśana-arthaṃ kaivalya-arthaṃ tathā pradhānasya |
paṅgu-andha-vat-ubhayoḥ api saṃyogaḥ tat-kṛtaḥ sargaḥ ||

read more
Āryā 22:

prakṛteḥ mahāṃ tataḥ ahaṃkāraḥ tasmāt-gaṇaḥ ca ṣoḍaśakaḥ |
tasmāt-api ṣoḍaśakāḥ pañcabhyaḥ pañca-bhūtāni ||

read more
Āryā 23:

adhyavasāyaḥ buddhiḥ dharmaḥ jñānaṃ virāga aiśvaryam | sāttvikam-etad-rūpaṃ tāmasam-asmāt-viparyastam ||

read more
Āryā 24:

abhimānaḥ ahaṃkāraḥ tasmād dvidhaḥ pravartate sargaḥ | ekādaśakaḥ ca gaṇaḥ tanmātraḥ pañcakaḥ ca-eva ||

read more
Āryā 25:

sāttvikaḥ ekādaśakaḥ pravartate vaikṛtād ahaṃkārāt | bhūtādeḥ tanmātraḥ sa tāmasaḥ taijasād ubhayam ||

read more
Āryā 26:

buddhi-indriyaṇi cakṣuḥ srotra-ghrāṇa-rasana-tvak-ākhyāni |
vāk-pāṇi-pāda-pāyū-upastāḥ karma-indriyāṇi-āhuḥ ||

read more
Āryā 27:

ubhaya-ātmakam-atra manaḥ saṃkalpakam-indriyaṃ ca sādharmyāt | guṇa-pariṇāma-viśeṣāt-nānātvaṃ bāhya-bhedāḥ ca ||

read more
Āryā 28:

śabdadiṣu pañcānām ālocana-mātram-iṣyate vṛttiḥ |
vacana-ādāna-viharaṇa-utsarga-ānandāḥ ca pañcānām ||

read more
Āryā 29:

svā-lakṣanyaṃ vṛttiḥ trayasya sā-eṣā bhavati-asāmānya |
sāmānya-karaṇa-vṛttiḥ prāṇa-ādyā vāyavaḥ pañca ||

read more
Āryā 30:

yugapat-catuṣṭayasya tu vṛttiḥ kramaśaś-ca tasya nirdiṣṭā |
dṛṣṭe tathā-api-adṛṣṭe trayasya tat-pūrvikā vṛttiḥ ||

read more
Āryā 31:

svāṃ svāṃ pratipadyante paraspara-ākūta-hetukāṃ vṛttim | puruṣa-artha eva hetuḥ na kenacit kāryate karaṇam ||

read more
Āryā 33:

antaḥ karaṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam | sāmpratakālaṃ bāhyaṃ trikālam ābhyantaraṃ karaṇam ||

read more
Āryā 34:

buddhi indriyāṇi teṣāṃ pañca viśeṣa aviśeṣa viṣayāṇi | vāk bhavati śabda viṣayā śeṣāṇi tu pañca viṣayāṇi ||

read more
Āryā 35:

śāntaḥ karaṇaṃ buddhiḥ sarvaṃ viṣayam avagāhate yasmāt | tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi ||

read more
Āryā 36:

ete pradīpa-kalphāḥ paraspara vilakṣaṇāḥ guṇa viśeṣāḥ | kṛtsaṃ puruṣayā arthaṃ prakāśya buddhau prayacchanti ||

read more
Āryā 37:

sarvaṃ prati upabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ | sa eva ca viśinaṣṭi punaḥ pradhāna puruṣa-aṅtaraṃ sūkṣmam ||

read more
Āryā 38:

tanmātrāṇi aviśeṣāḥ tebhyo bhūtāni pañca pañcabhyaḥ | ete smṛtāḥ viśeṣāḥ śāṅtāḥ ghorāḥ ca mūḍhāḥ ca ||

read more
Āryā 39:

sūkṣmāḥ mātāpitṛjāḥ saha prabhūtaiḥ tridhā viśeṣāḥ syuḥ | sūkṣmāḥ teṣāṃ niyatāḥ mātā pitṛjāḥ nivartaṇte ||

read more
Āryā 40:

pūrva-utpannam asaktaṃ niyatam mahat ādi sūkṣma-paryantam | saṃsarati nirupa-bhogaṃ bhāvaiḥ adhivāsitaṃ liṅgam ||

read more
Āryā 41:

citraṃ yathā āśrayam ṛte sthāṇu-ādibhyo vinā yathā chāyā | tadvat vinā viśeṣaiḥ na tiṣṭhati nirāśrayaṃ liṅgam ||

read more
Āryā 42:

puruṣārtha-hetukam idaṃ nimitta naimittika prasaṅgena | prakṛteḥ vibhutva yogat naṭavat vyavatiṣṭhate liṅgam ||

read more
Āryā 43:

sāṃsiddhikāḥ ca bhāvāḥ prakṛtikāḥ vaikṛtikāḥ ca dharmādhāḥ | dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaḥ ca kalalādyāḥ ||

read more
Āryā 44:

dharmeṇa gamanam ūrdhva gamanam adhastād bhavati adharmeṇa | jñānena ca apavargaḥ viparyayāt iṣyate bandhaḥ ||

read more
Āryā 45:

vairāgyat prakṛtilayaḥ saṃsāro bhavati rājasāt rāgāt | aiśvaryāt avighātaḥ viparyayāt tad viparyāsaḥ ||

read more
Āryā 46:

eṣah pratyayasargaḥ viparyaya-aśakti tuṣṭiḥ siddhi-ākhyaḥ | guṇa-vaiṣamya-vimardāt tasya ca bhedāḥ tu pāñcāśat ||

read more
Āryā 47:

pañca viparyaya bhedāḥ bhavaṅti aśaktiḥ ca karaṇa vaikalyāt | aṣṭāvimśāti bhedāḥ tuṣṭiḥ navadhā aṣṭadhā siddhiḥ ||

read more
Āryā 48:

bhedaḥ tamasaḥ aṣṭavidhaḥ mohasaya ca daśavidhaḥ maha-mohaḥ | tāmisraḥ aṣṭādaśadhā tathā bhavati aṅdhatāmisraḥ ||

read more
Āryā 49:

ekādaśa iṅdriya-vadhāḥ saha buddhi vadhaiḥ aśaktiḥ uddiṣṭā | saptadaśa vadhāḥ buddheḥ viparyayāt tuṣṭi siddhīnām ||

read more
Āryā 50:

ādhyātmikāḥ catasraḥ prakṛti upādāna kāla bhāgya ākhyāḥ | bāhyāḥ viṣaya uparamāt pañca nava tuṣṭayaḥ abhimatāḥ ||

read more
Āryā 51:

ūhaḥ śabdaḥ adhyayanaṃ duhkha-vighātāḥ trayaḥ sukṛt prāptiḥ | dānaṃ ca siddhayaḥ aṣṭau siddheḥ pūrvaḥ aṅkuśaḥ trividhaḥ ||

read more
Āryā 53:

aṣṭa vikalpaḥ daivaḥ tairyagyonaḥ ca pañcadhā bhavati | mānuṣakaḥ ca ekavidhaḥ samāsataḥ bhautikaḥ sargaḥ ||

read more
Āryā 54:

ūrdhvaṃ sattva-viśālaḥ tamo-viśālaḥ ca mūlataḥ sargaḥ | madhye rajo-viśālaḥ brahma-ādi stamba-paryantaḥ ||

read more
Āryā 55:

tatra jarāmaraṇa kṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ | liṅgasya avinivṛtteḥ tasmāt duḥkhaṃ svabhāvena ||

read more
Āryā 56:

ityeṣaḥ prakṛti kṛtaḥ mahadādi viśeṣa bhūta paryantaḥ | prati puruṣa vimokṣārthaṃ svārthe iva parārthe ārambhaḥ ||

read more
Āryā 57:

vatsa vivṛddhi nimittaṃ kṣīrasya yathā pravṛttiḥ ajñasya | puruṣa vimokṣa nimittaṃ tathā pravṛttiḥ pradhānasya ||

read more
Āryā 58:

autsukya nivṛtti-arthaṃ yathā kriyasu pravartate lokaḥ | puruṣasya vimokṣa-arthaṃ pravartate tadvat avyaktam ||

read more
Āryā 59:

raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt | puruṣasya tathā ātmānaṃ prakāśya vinivartate prakṛtiḥ ||

read more
Āryā 60:

nanavidhaiḥ upāyaiḥ upakāriṇi anupakāriṇaḥ puṃsaḥ | guṇavati aguṇasya sataḥ tasya artham apārthakaṃ carati ||

read more
Āryā 61:

prakṛteḥ sukumārataraṃ na kiñcit asti iti me matiḥ bhavati | yā dṛṣṭā asmi iti punaḥ na darśanam upaiti puruṣasya ||

read more
Āryā 62:

tasmāt na badhyate addhā na mucyate na api saṃsarati kaścit | saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ ||

read more
Āryā 63:

rūpaiḥ saptabhiḥ eva tu badhnāti ātmānam ātmanā prakṛtiḥ | sai’va ca purṣa arthaṃ prati vimocayati eka rūpeṇa ||

read more
Āryā 64:

evaṃ tattvābhyāsāt na asmi na me na aham iti apariśeṣam |
aviparyayāt viśuddhaṃ kevalam utpadyate jñānam ||

read more
Āryā 65:

tena nivṛttapraśavā arthavaśāt sapta rūpa vinivṛttām |
prakṛtiṃ paśyati puruṣaḥ prekṣakavat avasthitaḥ svacchaḥ ||

read more
Āryā 66:

dṛṣṭā mayā iti upekṣakaḥ ekaḥ dṛṣṭā aham iti uparamati anya |
sati saṃyoge-api prayojanaṃ nāsti sargasya ||

read more
Āryā 67:

samyak-jñāna adhigamāt dharmadīnām akāraṇa prāptau | tiṣṭhati saṃskāra vaśāt cakra bhramivat dhṛta śarīraḥ ||

read more
Āryā 68:

prāpte śarīrabhede caritārthatvāt pradhāna vinivṛtteḥ | aikāṅtikam ātyaṅtikam ubhayaṃ kaivalyaṃ prāpnoti ||

read more
Āryā 69:

puruṣārtha jñānam idaṃ guhyaṃ parama-rṣiṇā samākhyātam | sthiti utpatti pralayaḥ cintyaṅte yatṛa bhūtānām ||

read more
Āryā 70:

etat pavitram agryam muniḥ āsuraye-anukaṃpayā | āsuriḥ api pañcaśikhāya tena ca bahudhā kṛtaṃ tantram ||

read more
Āryā 71:

śiṣya-paraṃparyā-agatam īśvarakṛṣṇena ca-etad āryābhiḥ | saṃkṣiptam āryamatinā saṃyak-vijñāya siddhāntam ||

read more
Āryā 72:

saptatyāṃ kila ye arthāḥ te arthāḥ kṛtsnasya ṣaṣṭitantrasya | ākhyāyikā-virahitāḥ paravāda-vivarjitāḥ cā api ||

read more
Āryā 73:

tasmāt samāsa-dṛṣṭaṃ śāstram idaṃ nā-arthataḥ ca parihīnam | tantrasya ca bṛhanmūrteḥ darpaṇa-saṅkrāntam-iva biṃbam ||

read more