sāṃkhya-kārikā
Sāṃkhya Kārikā
read moresāṃkhya-kārikā
Sāṃkhya Kārikā
read moreduḥkha-trayā-abhighātāt-jijñāsā tat-abhighātake hetau | dṛṣṭe sā-apārthā cet na-ekānta-atyantataḥ abhāvāt ||
“Within and around us is an absence
of certainty and permanence.”
dṛṣṭavat-ānu-śravikaḥ saḥ hi-aviśuddhi-kṣayā-atiśaya-yuktaḥ | tat-viparītaḥ śreyān vyaktāḥ avyakta-jña-vijñānāt ||
“The usual means to reduce suffering are
linked to impurity, decay and excess.”
mūla-prakṛtiḥ avikṛtiḥ maha-ādādyāḥ prakṛti-vikṛtayaḥ sapta | ṣoḍaśakaḥ tu vikāraḥ na prakṛtiḥ na vikṛtiḥ puruṣaḥ ||
“Primordial Nature is uncreated
and yet creates.
Awareness is neither.”
dṛṣṭam-anumānam-āpta-vacanaṃ ca sarva-pramāṇa-siddhatvāt | tri-vidhaṃ pramāṇam-iṣṭaṃ prameya-siddhiḥ pramāṇāt-hi ||
“The means to right perception
involves direct observation,
inference and authentic authority.”
prati-viṣaya-adhyavasāyaḥ dṛṣṭaṃ tri-vidham-anumānam-ākhyātam | tat-liṅga-liṅgi-pūrvakam-āpta-śrutiḥ āpta-vacanaṃ tu ||
“Direct observation involves selective
ascertainment through the senses.
Inference is of three kinds:
– The past shaping the future
– Projecting the whole from the part
– Forming a comparison from a similar.
Authentic authority is trusted words and teachings.”
sāmānyataḥ tu dṛṣṭāt-atīndriyāṇāṃ pratītiḥ anumānāt | tasmāt-api ca-asiddhaṃ parokṣam-āpta-āgamāt-siddham ||
“But, knowledge of what is beyond the range of the senses
is from inference based on generalised correlation;
and knowledge not attainable even by that is attained
though the eyes of another or authentic texts.”
atidūrāt sāmīpyāt-indriya-ghātāt-manas-anavasthānāt | saukṣmyāt-vyavadhānāt-abhibhavāt samāna-abhihārāt-ca ||
“We may not perceive what is within
the range of the senses because we are:
Disinterested or too far from.
Overly interested or too close to.
Blind or deaf to what is in front of us.
Distracted.
Not relating with what is there.
Seeing something between.
Letting something else dominate.
Confusing with something similar.”
saukṣmyāt-tat-anupalabdhiḥ nā-abhāvāt kāryataḥ tat-upalabdheḥ | mahat-ādi tat-ca kāryaṃ prakṛtisarūpaṃ virūpaṃ ca ||
“Non-perception of Nature is because of subtlety,
not because of non-existence,
since Nature is perceived through its effects.
These effects are intelligence and the rest.
Some are similar to Nature and some dissimilar.”
Commentary from Gaudapādācarya Bhāṣya:
“Even in the world, a son is similar as well as dissimilar to his father.
The causes of similarity and dissimilarity we shall explain later.”
asat-akaraṇāt-upādãna-grahaṇāt sarva-saṃbhavā-abhāvāt | śaktasya śakyakaraṇāt kāraṇa-bhāvāt-ca sat-kāryam ||
read morehetumat-anityam-avyāpi sakriyam-anekam-āśritaṃ liṅgam | sāvayavaṃ paratantraṃ vyaktaṃ viparītam-avyaktam ||
read moretriguṇam-aviveki viṣayaḥ sāmānyam-acetanaṃ prasava-dharmi |
vyaktaṃ tathā pradhānaṃ tat-viparitaḥ tathā ca pumān ||
prīti-aprīti-viṣāda-ātmakāḥ prakāśa-pravṛtti-niyamārthāḥ |
anyonya-abhibhava-āśraya-janana-mithuna-vṛttayaḥ ca guṇāḥ ||
sattvaṃ laghu prakāśakam-iṣṭam-upaṣṭambhakaṃ calaṃ ca rajaḥ |
guru varaṇakam-eva tamaḥ pradīpavat-ca-arthataḥ vṛttiḥ ||
avivekyādiḥ siddhaḥ tri-guṇyāt-tat-viparyaya-abhāvāt |
kāraṇa-guṇa-ātmakatvāt-kāryasya-avyaktam-api siddham ||
bhedānāṃ parimāṇāt samanvayāt śaktitaḥ pravṛtteḥ ca |
kāraṇa-kārya-vibhāgāt-avibhāgāt-vaiśvarūpyasya ||
kāraṇam-asti-avyaktaṃ pravartate tri-guṇataḥ samdayāt-ca | pariṇmataḥ salilavat prati-prati-guṇa-āśraya-viśeṣāt ||
read moresaṅghāta-para-arthatvāt tri-guṇādi-viparyāt-adhiṣṭhānāt |
puruṣaḥ asti bhoktṛbhāvāt kaivalya-arthaṃ pravṛtteḥ ca ||
janana-maraṇa-karaṇānāṃ pratiniyamāt-ayugapat-pravṛtteḥ ca |
puruṣa-bahutvaṃ siddhaṃ tri-guṇya-viparyayāt-ca-eva ||
tasmāt-ca viparyāsāt siddhaṃ sākṣitvam-asya puruṣasya | kaivalyaṃ mādhyastyaṃ draṣṭṛtvam-akartṛbhāvaḥ ca ||
read moretasmāt-tat-saṃyogāt-acetanaṃ cetanāvat-iva liṅgam |
guṇa-kartṛtve-api tathā karteva bhavati-udāsīnaḥ ||
puruṣasya darśana-arthaṃ kaivalya-arthaṃ tathā pradhānasya |
paṅgu-andha-vat-ubhayoḥ api saṃyogaḥ tat-kṛtaḥ sargaḥ ||
prakṛteḥ mahāṃ tataḥ ahaṃkāraḥ tasmāt-gaṇaḥ ca ṣoḍaśakaḥ |
tasmāt-api ṣoḍaśakāḥ pañcabhyaḥ pañca-bhūtāni ||
adhyavasāyaḥ buddhiḥ dharmaḥ jñānaṃ virāga aiśvaryam | sāttvikam-etad-rūpaṃ tāmasam-asmāt-viparyastam ||
read moreabhimānaḥ ahaṃkāraḥ tasmād dvidhaḥ pravartate sargaḥ | ekādaśakaḥ ca gaṇaḥ tanmātraḥ pañcakaḥ ca-eva ||
read moresāttvikaḥ ekādaśakaḥ pravartate vaikṛtād ahaṃkārāt | bhūtādeḥ tanmātraḥ sa tāmasaḥ taijasād ubhayam ||
read morebuddhi-indriyaṇi cakṣuḥ srotra-ghrāṇa-rasana-tvak-ākhyāni |
vāk-pāṇi-pāda-pāyū-upastāḥ karma-indriyāṇi-āhuḥ ||
ubhaya-ātmakam-atra manaḥ saṃkalpakam-indriyaṃ ca sādharmyāt | guṇa-pariṇāma-viśeṣāt-nānātvaṃ bāhya-bhedāḥ ca ||
read moreśabdadiṣu pañcānām ālocana-mātram-iṣyate vṛttiḥ |
vacana-ādāna-viharaṇa-utsarga-ānandāḥ ca pañcānām ||
svā-lakṣanyaṃ vṛttiḥ trayasya sā-eṣā bhavati-asāmānya |
sāmānya-karaṇa-vṛttiḥ prāṇa-ādyā vāyavaḥ pañca ||
yugapat-catuṣṭayasya tu vṛttiḥ kramaśaś-ca tasya nirdiṣṭā |
dṛṣṭe tathā-api-adṛṣṭe trayasya tat-pūrvikā vṛttiḥ ||
svāṃ svāṃ pratipadyante paraspara-ākūta-hetukāṃ vṛttim | puruṣa-artha eva hetuḥ na kenacit kāryate karaṇam ||
read morekaraṇaṃ trayodaśavidhaṃ tat āharaṇa dhāraṇa prakāśakaram | kāryaṃ ca tasya daśadha hāryaṃ dhāryaṃ prakāśyaṃ ca ||
read moreantaḥ karaṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam | sāmpratakālaṃ bāhyaṃ trikālam ābhyantaraṃ karaṇam ||
read morebuddhi indriyāṇi teṣāṃ pañca viśeṣa aviśeṣa viṣayāṇi | vāk bhavati śabda viṣayā śeṣāṇi tu pañca viṣayāṇi ||
read moreśāntaḥ karaṇaṃ buddhiḥ sarvaṃ viṣayam avagāhate yasmāt | tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi ||
read moreete pradīpa-kalphāḥ paraspara vilakṣaṇāḥ guṇa viśeṣāḥ | kṛtsaṃ puruṣayā arthaṃ prakāśya buddhau prayacchanti ||
read moresarvaṃ prati upabhogaṃ yasmāt puruṣasya sādhayati buddhiḥ | sa eva ca viśinaṣṭi punaḥ pradhāna puruṣa-aṅtaraṃ sūkṣmam ||
read moretanmātrāṇi aviśeṣāḥ tebhyo bhūtāni pañca pañcabhyaḥ | ete smṛtāḥ viśeṣāḥ śāṅtāḥ ghorāḥ ca mūḍhāḥ ca ||
read moresūkṣmāḥ mātāpitṛjāḥ saha prabhūtaiḥ tridhā viśeṣāḥ syuḥ | sūkṣmāḥ teṣāṃ niyatāḥ mātā pitṛjāḥ nivartaṇte ||
read morepūrva-utpannam asaktaṃ niyatam mahat ādi sūkṣma-paryantam | saṃsarati nirupa-bhogaṃ bhāvaiḥ adhivāsitaṃ liṅgam ||
read morecitraṃ yathā āśrayam ṛte sthāṇu-ādibhyo vinā yathā chāyā | tadvat vinā viśeṣaiḥ na tiṣṭhati nirāśrayaṃ liṅgam ||
read morepuruṣārtha-hetukam idaṃ nimitta naimittika prasaṅgena | prakṛteḥ vibhutva yogat naṭavat vyavatiṣṭhate liṅgam ||
read moresāṃsiddhikāḥ ca bhāvāḥ prakṛtikāḥ vaikṛtikāḥ ca dharmādhāḥ | dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaḥ ca kalalādyāḥ ||
read moredharmeṇa gamanam ūrdhva gamanam adhastād bhavati adharmeṇa | jñānena ca apavargaḥ viparyayāt iṣyate bandhaḥ ||
read morevairāgyat prakṛtilayaḥ saṃsāro bhavati rājasāt rāgāt | aiśvaryāt avighātaḥ viparyayāt tad viparyāsaḥ ||
read moreeṣah pratyayasargaḥ viparyaya-aśakti tuṣṭiḥ siddhi-ākhyaḥ | guṇa-vaiṣamya-vimardāt tasya ca bhedāḥ tu pāñcāśat ||
read morepañca viparyaya bhedāḥ bhavaṅti aśaktiḥ ca karaṇa vaikalyāt | aṣṭāvimśāti bhedāḥ tuṣṭiḥ navadhā aṣṭadhā siddhiḥ ||
read morebhedaḥ tamasaḥ aṣṭavidhaḥ mohasaya ca daśavidhaḥ maha-mohaḥ | tāmisraḥ aṣṭādaśadhā tathā bhavati aṅdhatāmisraḥ ||
read moreekādaśa iṅdriya-vadhāḥ saha buddhi vadhaiḥ aśaktiḥ uddiṣṭā | saptadaśa vadhāḥ buddheḥ viparyayāt tuṣṭi siddhīnām ||
read moreādhyātmikāḥ catasraḥ prakṛti upādāna kāla bhāgya ākhyāḥ | bāhyāḥ viṣaya uparamāt pañca nava tuṣṭayaḥ abhimatāḥ ||
read moreūhaḥ śabdaḥ adhyayanaṃ duhkha-vighātāḥ trayaḥ sukṛt prāptiḥ | dānaṃ ca siddhayaḥ aṣṭau siddheḥ pūrvaḥ aṅkuśaḥ trividhaḥ ||
read morena vinā bhāvaiḥ liṅgaṃ na vinā liṅgena bhāva nirvṛttiḥ | liṅgena bhāva-ākhyaḥ tasmāt dvedhā pravartate sargaḥ ||
read moreaṣṭa vikalpaḥ daivaḥ tairyagyonaḥ ca pañcadhā bhavati | mānuṣakaḥ ca ekavidhaḥ samāsataḥ bhautikaḥ sargaḥ ||
read moreūrdhvaṃ sattva-viśālaḥ tamo-viśālaḥ ca mūlataḥ sargaḥ | madhye rajo-viśālaḥ brahma-ādi stamba-paryantaḥ ||
read moretatra jarāmaraṇa kṛtaṃ duḥkhaṃ prāpnoti cetanaḥ puruṣaḥ | liṅgasya avinivṛtteḥ tasmāt duḥkhaṃ svabhāvena ||
read moreityeṣaḥ prakṛti kṛtaḥ mahadādi viśeṣa bhūta paryantaḥ | prati puruṣa vimokṣārthaṃ svārthe iva parārthe ārambhaḥ ||
read morevatsa vivṛddhi nimittaṃ kṣīrasya yathā pravṛttiḥ ajñasya | puruṣa vimokṣa nimittaṃ tathā pravṛttiḥ pradhānasya ||
read moreautsukya nivṛtti-arthaṃ yathā kriyasu pravartate lokaḥ | puruṣasya vimokṣa-arthaṃ pravartate tadvat avyaktam ||
read moreraṅgasya darśayitvā nivartate nartakī yathā nṛtyāt | puruṣasya tathā ātmānaṃ prakāśya vinivartate prakṛtiḥ ||
read morenanavidhaiḥ upāyaiḥ upakāriṇi anupakāriṇaḥ puṃsaḥ | guṇavati aguṇasya sataḥ tasya artham apārthakaṃ carati ||
read moreprakṛteḥ sukumārataraṃ na kiñcit asti iti me matiḥ bhavati | yā dṛṣṭā asmi iti punaḥ na darśanam upaiti puruṣasya ||
read moretasmāt na badhyate addhā na mucyate na api saṃsarati kaścit | saṃsarati badhyate mucyate ca nānā-āśrayā prakṛtiḥ ||
read morerūpaiḥ saptabhiḥ eva tu badhnāti ātmānam ātmanā prakṛtiḥ | sai’va ca puruṣa arthaṃ prati vimocayati eka rūpeṇa ||
read moreevaṃ tattvābhyāsāt na asmi na me na aham iti apariśeṣam | aviparyayāt viśuddhaṃ kevalam utpadyate jñānam ||
read moretena nivṛttapraśavā arthavaśāt sapta rūpa vinivṛttām | prakṛtiṃ paśyati puruṣaḥ prekṣakavat avasthitaḥ svacchaḥ ||
read moredṛṣṭā mayā iti upekṣakaḥ ekaḥ dṛṣṭā aham iti uparamati anya | sati saṃyoge-api prayojanaṃ nāsti sargasya ||
read moresamyak-jñāna adhigamāt dharmadīnām akāraṇa prāptau | tiṣṭhati saṃskāra vaśāt cakra bhramivat dhṛta śarīraḥ ||
read moreprāpte śarīrabhede caritārthatvāt pradhāna vinivṛtteḥ | aikāntikam ātyaṅtikam ubhayaṃ kaivalyaṃ prāpnoti ||
read morepuruṣārtha jñānam idaṃ guhyaṃ parama-rṣiṇā samākhyātam | sthiti utpatti pralayaḥ cintyaṅte yatṛa bhūtānām ||
read moreetat pavitram agryam muniḥ āsuraye-anukaṃpayā | āsuriḥ api pañcaśikhāya tena ca bahudhā kṛtaṃ tantram ||
read moreśiṣya-paraṃparyā-āgatam īśvarakṛṣṇena ca-etad āryābhiḥ | saṃkṣiptam ārya-matinā saṃyak-vijñāya siddhāntam ||
read moresaptatyāṃ kila ye arthāḥ te arthāḥ kṛtsnasya ṣaṣṭitantrasya | ākhyāyikā-virahitāḥ paravāda-vivarjitāḥ ca-api ||
read moretasmāt samāsa-dṛṣṭaṃ śāstram idaṃ nā-arthataḥ ca parihīnam | tantrasya ca bṛhan-mūrteḥ darpaṇa-saṅkrāntam-iva bimbam ||
read more