महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः ।
महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥१४॥
mahākleśādayaḥ doṣāḥ kṣīyante maraṇādayaḥ |
mahāmudrāṃ ca tena-eva vadanti vibudha-uttamāḥ ||
“It dissolves defects like the Mahā Kleśa such as the fear of Death.
For this reason the wise call it the Mahāmudrā”