Haṭha Pradīpikā

Chapter 1 Title:

प्रथमोपदेशः

prathamo padeśaḥ

read more
Śloka 1:

श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या ।
विभ्राजते प्रोन्नतराजयोगम् आरोढुम् इच्छोर् अधिरोहिणीव ॥१॥

śrī ādi nāthāya namaḥ astu tasmai yena upadiṣṭā haṭha yoga vidyā |
vibhrājate pronnata rāja yogam āroḍhum icchoḥ adhirohiṇī iva ||

Let there be salutations to the first Lord
who taught the knowledge of Haṭha Yoga,
which shines forth as if a ladder for one who
wishes to ascend to the elevated Râja Yoga.

read more
Śloka 2:

प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना ।
केवलं राजयोगाय हठविद्योपदिश्यते ॥

praṇamya śrī-guruṃ nāthaṃ svātmārāmeṇa yoginā |
kevalaṃ rāja-yogāya haṭha-vidyā-upadiśyate ||

Yogin Svātmārāma,
after saluting first his Guru Śrī Nātha,
taught knowledge of Haṭha Yoga
only for the sake of Raja Yoga.

read more
Śloka 3:

भ्रान्त्या बहुमतध्वान्ते राजयोगम् अजानताम् ।
हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥

bhrāntyā bahumata-dhvānte rāja-yogam-ajānatām |
haṭha-pradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ ||

The most compassionate Svātmārāma offers the special light
of Haṭha for people unable to know Râja Yoga owing to
the darkness arising from the confusion of opinions.

read more
Śloka 4:

हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते ।
स्वात्मारामोऽथवा योगी जनीते तत्प्रसादतः ॥

haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate ।
svātmārāmo’thavā yogī janīte tat-prasādataḥ ॥

read more
Śloka 5:

श्रीआदिनाथमत्स्येन्द्रशाबरानन्दभैरवाः ।
चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥

śrīādināthamatsyendraśābarānandabhairavāḥ ।
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ ॥

read more
Śloka 6:

मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः ।
कोरण्टकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥

manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ ।
koraṇṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ ॥

read more
Śloka 7:

कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः ।
कपली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥

kānerī pūjyapādaśca nityanātho nirañjanaḥ ।
kapalī bindunāthaśca kākacaṇḍīśvarāhvayaḥ ॥

read more
Śloka 8:

अल्लमः प्रभुदेवश्च घोडाचोली च टिण्टिणिः ।
भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥

allamaḥ prabhudevaśca ghoḍācolī ca ṭiṇṭiṇiḥ ।
bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā ॥

read more
Śloka 9:

इत्यादयो महासिद्धा हठयोगप्रभावतः ।
खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥

ityādayo mahāsiddhā haṭhayogaprabhāvataḥ ।
khaṇḍayitvā kāladaṇḍaṁ brahmāṇḍe vicaranti te ॥

read more
Śloka 10:

अशेषतापतप्तानां समाश्रयमठो हठः ।
अशेषयोगयुक्तानामाधारकमठो हठः ॥

aśeṣatāpataptānāṁ samāśrayamaṭho haṭhaḥ ।
aśeṣayogayuktānāmādhārakamaṭho haṭhaḥ ॥

read more
Śloka 11:

हठविद्या परं गोप्या योगिना सिद्धिमिच्छता ।
भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥

haṭhavidyā paraṁ gopyā yoginā siddhimicchatā ।
bhaved vīryavatī guptā nirvīryā tu prakāśitā ॥

read more
Śloka 12:

सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे ।
धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते ।
एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥

surājye dhārmike deśe subhikṣe nirupadrave ।
dhanuḥ pramāṇaparyantaṁ śilāgnijalavarjite ।
ekānte maṭhikāmadhye sthātavyaṁ haṭhayoginā ॥

read more
Śloka 13:

अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतम् ।
सम्यग्गोमयसान्द्रलिप्तममलं निश्शेषजन्तूज्झितम् ।
बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितम् ।
प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥

alpadvāramarandhragartavivaraṁ nātyuccanīcāyatam ।
samyaggomayasāndraliptamamalaṁ niśśeṣajantūjjhitam ।
bāhye maṇḍapavedikūparuciraṁ prākārasaṁveṣṭitam ।
proktaṁ yogamaṭhasya lakṣaṇamidaṁ siddhairhaṭhābhyāsibhiḥ ॥

read more
Śloka 14:

एवंविधे मठे स्थित्वा सर्वचिन्ताविवर्जितः ।
गुरूपदिष्टमार्गेण योगमेव सदाभ्यसेत् ॥

evaṁvidhe maṭhe sthitvā sarvacintāvivarjitaḥ ।
gurūpadiṣṭamārgeṇa yogameva sadābhyaset ॥

read more
Śloka 15:

अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः ।
जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥

atyāhāraḥ prayāsaśca prajalpo niyamagrahaḥ ।
janasaṅgaśca laulyaṁ ca ṣaḍbhiryogo vinaśyati ॥

read more
Śloka 16:

उत्साहात् साहसात् धैर्यात् तत्त्वज्ञानाच्च निश्चयात् ।
जनसङ्गपरित्यागात् षड्भिर्योगः प्रसिद्ध्यति ॥

utsāhāt sāhasāt dhairyāt tattvajñānācca niścayāt ।
janasaṅgaparityāgāt ṣaḍbhiryogaḥ prasiddhyati ॥

read more
Śloka 17:

हठस्य प्रथमाङ्गत्वाद् आसनं पूर्वम् उच्यते ।
कुर्यात् तद् आसनं स्थैर्यम् आरोग्यं चाङ्गलाघवम् ॥१७॥

haṭhasya prathama-aṅgatvād-āsanaṁ pūrvam-ucyate |
kuryāt-tad-āsanaṃ sthairyam-ārogyaṃ ca-aṅga-lāghvam ||

Āsana, being the initial limb of Haṭha, is spoken of first.
Āsana brings about steadiness, improved health and lightness of limb.

read more