प्रथमोपदेशः
prathamo padeśaḥ
read moreप्रथमोपदेशः
prathamo padeśaḥ
read moreश्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या ।
विभ्राजते प्रोन्नतराजयोगम् आरोढुम् इच्छोर् अधिरोहिणीव ॥१॥
śrī ādi nāthāya namaḥ astu tasmai yena upadiṣṭā haṭha yoga vidyā |
vibhrājate pronnata rāja yogam āroḍhum icchoḥ adhirohiṇī iva ||
Let there be salutations to the first Lord
who taught the knowledge of Haṭha Yoga,
which shines forth as if a ladder for one who
wishes to ascend to the elevated Râja Yoga.
प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना ।
केवलं राजयोगाय हठविद्योपदिश्यते ॥
praṇamya śrī-guruṃ nāthaṃ svātmārāmeṇa yoginā |
kevalaṃ rāja-yogāya haṭha-vidyā-upadiśyate ||
Yogin Svātmārāma,
after saluting first his Guru Śrī Nātha,
taught knowledge of Haṭha Yoga
only for the sake of Raja Yoga.
भ्रान्त्या बहुमतध्वान्ते राजयोगम् अजानताम् ।
हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥
bhrāntyā bahumata-dhvānte rāja-yogam-ajānatām |
haṭha-pradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ ||
The most compassionate Svātmārāma offers the special light
of Haṭha for people unable to know Râja Yoga owing to
the darkness arising from the confusion of opinions.
हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते ।
स्वात्मारामोऽथवा योगी जनीते तत्प्रसादतः ॥
haṭha-vidyāṁ hi matsyendra-gorakṣādyā vijānate ।
svātmārāmo’thavā yogī janīte tat-prasādataḥ ॥
श्रीआदिनाथमत्स्येन्द्रशाबरानन्दभैरवाः ।
चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥
śrīādināthamatsyendraśābarānandabhairavāḥ ।
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ ॥
मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः ।
कोरण्टकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥
manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ ।
koraṇṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ ॥
कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः ।
कपली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥
kānerī pūjyapādaśca nityanātho nirañjanaḥ ।
kapalī bindunāthaśca kākacaṇḍīśvarāhvayaḥ ॥
अल्लमः प्रभुदेवश्च घोडाचोली च टिण्टिणिः ।
भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥
allamaḥ prabhudevaśca ghoḍācolī ca ṭiṇṭiṇiḥ ।
bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā ॥
इत्यादयो महासिद्धा हठयोगप्रभावतः ।
खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ ।
khaṇḍayitvā kāladaṇḍaṁ brahmāṇḍe vicaranti te ॥
अशेषतापतप्तानां समाश्रयमठो हठः ।
अशेषयोगयुक्तानामाधारकमठो हठः ॥
aśeṣatāpataptānāṁ samāśrayamaṭho haṭhaḥ ।
aśeṣayogayuktānāmādhārakamaṭho haṭhaḥ ॥
हठविद्या परं गोप्या योगिना सिद्धिमिच्छता ।
भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥
haṭhavidyā paraṁ gopyā yoginā siddhimicchatā ।
bhaved vīryavatī guptā nirvīryā tu prakāśitā ॥
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे ।
धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते ।
एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥
surājye dhārmike deśe subhikṣe nirupadrave ।
dhanuḥ pramāṇaparyantaṁ śilāgnijalavarjite ।
ekānte maṭhikāmadhye sthātavyaṁ haṭhayoginā ॥
अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतम् ।
सम्यग्गोमयसान्द्रलिप्तममलं निश्शेषजन्तूज्झितम् ।
बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितम् ।
प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥
alpadvāramarandhragartavivaraṁ nātyuccanīcāyatam ।
samyaggomayasāndraliptamamalaṁ niśśeṣajantūjjhitam ।
bāhye maṇḍapavedikūparuciraṁ prākārasaṁveṣṭitam ।
proktaṁ yogamaṭhasya lakṣaṇamidaṁ siddhairhaṭhābhyāsibhiḥ ॥
एवंविधे मठे स्थित्वा सर्वचिन्ताविवर्जितः ।
गुरूपदिष्टमार्गेण योगमेव सदाभ्यसेत् ॥
evaṁvidhe maṭhe sthitvā sarvacintāvivarjitaḥ ।
gurūpadiṣṭamārgeṇa yogameva sadābhyaset ॥
अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः ।
जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥
atyāhāraḥ prayāsaśca prajalpo niyamagrahaḥ ।
janasaṅgaśca laulyaṁ ca ṣaḍbhiryogo vinaśyati ॥
उत्साहात् साहसात् धैर्यात् तत्त्वज्ञानाच्च निश्चयात् ।
जनसङ्गपरित्यागात् षड्भिर्योगः प्रसिद्ध्यति ॥
utsāhāt sāhasāt dhairyāt tattvajñānācca niścayāt ।
janasaṅgaparityāgāt ṣaḍbhiryogaḥ prasiddhyati ॥
हठस्य प्रथमाङ्गत्वाद् आसनं पूर्वम् उच्यते ।
कुर्यात् तद् आसनं स्थैर्यम् आरोग्यं चाङ्गलाघवम् ॥१७॥
haṭhasya prathama-aṅgatvād-āsanaṁ pūrvam-ucyate |
kuryāt-tad-āsanaṃ sthairyam-ārogyaṃ ca-aṅga-lāghvam ||
Āsana, being the initial limb of Haṭha, is spoken of first.
Āsana brings about steadiness, improved health and lightness of limb.
द्वितीयोपदेशः
dvitīyo padeśaḥ
Book Two
read moreअथासने दृधे योगी वशी हितमिताशनः ।
गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् ॥१॥
athāsane dṛdhe yogī vaśī hita mitā aśanaḥ |
guru upadiṣṭa mārgeṇa prāṇāyāmān samabhyaset ||1||
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् ।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ॥२॥
cale vāte calaṁ cittaṁ niścale niścalaṁ bhavet |
yogī sthāṇutvam āpnoti tato vāyuṁ nirodhayet ||2||
तॄतीयोपदेशः
tṛtīyo padeśaḥ
read moreमहाक्लेशादयो दोषाः क्षीयन्ते मरणादयः ।
महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥१४॥
mahākleśādayaḥ doṣāḥ kṣīyante maraṇādayaḥ |
mahāmudrāṃ ca tena-eva vadanti vibudha-uttamāḥ ||
“It dissolves defects like the Mahā Kleśa such as the fear of Death.
For this reason the wise call it the Mahāmudrā”
छतुर्थोपदेशः
caturtho padeśaḥ
read moreराजयोगमजानन्तः केवलं हठकर्मिणः |
एतानभ्यासिनो मन्ये प्रयासफलवर्जितान् || ७९ ||
rāja-yogam-ajānantaḥ kevalaṃ haṭha-karmiṇaḥ |
etānabhyāsino manye prayāsaphalavarjitān ||
“Those who do not know Rāja Yoga and practise only Haṭha Yoga.
Will, in my (Svātmārāma’s) opinion, be fruitless with their efforts.”