हठस्य प्रथमाङ्गत्वाद् आसनं पूर्वम् उच्यते ।
कुर्यात् तद् आसनं स्थैर्यम् आरोग्यं चाङ्गलाघवम् ॥१७॥
haṭhasya prathama-aṅgatvād-āsanaṁ pūrvam-ucyate |
kuryāt-tad-āsanaṃ sthairyam-ārogyaṃ cāṅga-lāghvam ||
Āsana, being the initial limb of Haṭha, is spoken of first.
Āsana brings about steadiness, improved health and lightness of limb.