प्रथमोपदेशः
prathamo padeśaḥ
श्रीआदिनाथाय नमोऽस्तु तस्मै येनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगम् आरोढुम् इच्छोर् अधिरोहिणीव ॥१॥
śrī ādi nāthāya namo’stu tasmai yeno padiṣṭā haṭha yoga vidyā | vibhrājate pronnata rāja yogam āroḍhum icchor adhirohiṇi iva ||
हठस्य प्रथमाङ्गत्वाद् आसनं पूर्वम् उच्यते । कुर्यात् तद् आसनं स्थैर्यम् आरोग्यं चाङ्गलाघवम् ॥१७॥
haṭhasya prathama aṅgatvād āsanaṁ pūrvam ucyate | kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅga lāghvam ||
Āsana brings steadiness, health and lightness.
द्वितीयोपदेशः
dvitīyo padeśaḥ
Book Two
अथासने दृधे योगी वशी हितमिताशनः । गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् ॥१॥
athāsane dṛdhe yogī vaśī hita mitā aśanaḥ | guru upadiṣṭa mārgeṇa prāṇāyāmān samabhyaset ||1||
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत् ॥२॥
cale vāte calaṁ cittaṁ niścale niścalaṁ bhavet | yogī sthāṇutvam āpnoti tato vāyuṁ nirodhayet ||2||
तॄतीयोपदेशः
tṛtīyo padeśaḥ
महाक्लेशादयो दोषाः क्षीयन्ते मरणादयः । महामुद्रां च तेनैव वदन्ति विबुधोत्तमाः ॥१४॥
mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ | mahāmudrāṁ ca tenaiva vadanti vibudhottamāḥ ||
“It dissolves defects like the Mahā Kleśa such as the fear of Death. For this reason the wise call it the Mahāmudrā”
छतुर्थोपदेशः
caturtho padeśaḥ