Gītārtha Saṃgraha of Śrī Yāmunācārya

Śloka 0:गीतार्थ संग्रह

gītārtha saṃgraha

“An epitome of the sacred verses.”

read more
Śloka 1:

svadharma jñāna-vairāgya sādhya bhakti-eka gocaraḥ |
nārāyaṇaḥ paraṃ brahma gītā-śāstre samīritaḥ ||

“The message of the Bhagavad Gītā is:
The vision of the lord is certain through
singular devotion developed by honouring ones Dharma
in a spirit that leads to clarity and detachment.”

read more
Śloka 2:

jñāna-karmātmike niṣṭhe yoga-lakṣye susaṃskṛte |
ātma-anubhūti-sidhy-arthe pūrva-ṣaṭkena codite ||

“The first six chapters of the Gītā
deal with Karma and Jñāna that
reveal the true nature of oneself.”

read more
Śloka 3:

madhyame bhagavat-tattva yātha-ātmya-avāpti siddhaye |
jñāna karma-abhi-nirvartyo bhakti-yogaḥ prakīrtitaḥ ||

“The next six chapters emphasise that
devotion is the basis for seeing the truth.
This truth is, the Lord.
But devotion must grow from following ones duty
in a spirit of selflessness and search.”

read more
Śloka 4:

pradhāna-puruṣa-vyakta-sarva-īśvara-vivecanam |
karma-dhīr-bhaktir-iti-ādiḥ pūrva-śeṣa-antima-uditaḥ ||

“The last six chapters present the
three fundamental entities:
Prakṛti, Puruṣa and Īśvara.
What is most vital to a person
for everlasting happiness is to
understand the nature of consciousness
and the Lord and his creation.”

read more
Śloka 5:

asthāna-sneha-kāruṇya-dharma-adharma-dhiyā-ākulam ।
pārthaṃ prapannam-uddiśya śāstra-avataraṇaṃ kṛtam ॥

“The Bhagavad Gītā is addressed to those seekers
who are suffering because of lack of clarity with
regard to friendship, compassion and Dharma.”

read more
Śloka 6:

nitya-ātma-asaṅga-karmehā-gocarā sāṅkhya-yoga-dhiḥ ।
dvitīye sthita-dhī-lakṣā proktā tan-moha-śāntaye ॥

“Then what is required is the clarity
that is stable in the midst of provocation
and the ability to do ones duty
with complete dedication,
without insisting on results.”

read more
Śloka 7:

asaktyā loka-rakṣāyai guṇeśu-āropya kartṛtām |
sarva-īśvare vā nyasya-uktā tṛtīye karma-kāryatā ||

“Action is best performed when
it is for the good of the society,
with the spirit of dedication to the lord
and with freedom from the attitude of
being the doer and the beneficiary.”

read more
Śloka 8:

prasaṅgāt-sva-svabhāva-uktiḥ karmaṇa-akarma-tāsya ca ।
bhedā jñānasya māhātmyaṃ caturtha-adhyāya ucyate ॥

read more
Śloka 9:

karma-yogasya saukaryaṃ śaighryaṃ kāścana tad-vidhāḥ ।
brahma-jñāna-prakāraḥ ca pañca-mādhyāya ucyate ॥

read more
Śloka 10:

yoga-abhyāsa-vidhiḥ yogi caturdhā yoga-sādhanam ।
yoga-siddhiḥ sva-yogasya pāramyaṃ ṣaṣṭa ucyate ॥

read more
Śloka 11:

sva-yāthātmyaṃ prakṛtyāsya tirodhiḥ śaraṇāgotiḥ ।
bhakti-bhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate ॥

read more
Śloka 12:

aiśvari-akṣara-yāthātmya-bhagavat-caraṇa-arthinām ।
veda-upādeya bhāvānam aṣṭame bheda ucyate ॥

read more
Śloka 13:

sva-māhātmyaṃ manuṣyatve paratvaṃ ca mahātmanām ।
viśeṣo navame yogo bhakti-rūpaḥ prakīrtitaḥ ॥

read more
Śloka 14:

sva-kalyāṇa-guṇa-anantya-kṛtsna-svādhīnatā-matiḥ ।
bhakti-utpatti-vivṛddhi-arthā vistīrṇa daśa-moditā ॥

read more
Śloka 15:

ekādaśe sva-yāthātmya-sãkṣāt-kāra-avalokanam ।
datta-muktaṃ vidi-prāptyor-bhakti-eka-upāyatā tathā ॥

read more
Śloka 16:

bhakteḥ śraiṣṭyam-upāya-uktir-aśaktasya-ātma-niṣṭhatā ।
tat-prakāra-astu-ati-prītir-bhakte dvādaśa ucyate ॥

read more
Śloka 17:

dehasvarūpamātmapti-heturātmaviśodhanam ।
bandhahetur-vivekaḥ ca trayodaśa udītyate ॥

read more
Śloka 18:

guṇabandha-vidhā teṣāṃ kartṛtvaṃ tannivartanam ।
gatitraya-svamūlatvaṃ caturdaśa udīryate ॥

read more
Śloka 19:

acinmiśrādviśuddhācca cetanāpuruṣottamaḥ ।
vyāpanādbharaṇātsvāmyadanyaḥ pañcadaśoditaḥ ॥

read more
Śloka 20:

devāsura-vibhāgokti-pūrvikā śastravaśyatā ।
tattvānuṣṭhāna -vijñānasthemne śodaśa ucyate ॥

read more
Śloka 21:

aśāstramāsuraṃ kṛtsnaṃ śāstrīyaṃ guṇataḥ pṛthak ।
lakṣanaṃ śāstra-siddhasya tridha santadaśoditam ॥

read more
Śloka 22:

īśvare kartṛtā-buddhiḥ sattvopādeyatāntime ।
svakarma-pariṇāmaḥ ca śāstrasārartha ucyate ॥

read more
Śloka 23:

karmayogastapastīrtha-dāna-yajñādi-sevanam ।
jñānayogo jitasvāntaiḥ pariśuddhātmani sthitiḥ ॥

read more
Śloka 24:

bhaktiyogaḥ paraikānta-prītya dhyānādiṣu sthitiḥ ।
trayāṇāmapi yogānāṃ tribhiranyonyasaṅgamaḥ ॥

read more
Śloka 25:

nityanaimittikānāṃ ca parārādhana-rūpiṇām ।
ātmadṛṣṭestrayo’pyete yogadvāreṇa sādhakaḥ ॥

read more
Śloka 26:

niraṣṭanikhilṣtānajñāno dṛṣṭvātmānaṃ parānugam ।
pratilabhya parāṃ bhaktiṃ tayaivāpnoti tatpadam ॥

read more
Śloka 27:

bhaktiyogastadarthī cetasamagraiśvarya-sādhakāḥ ।
ātmārthī cettrayo’pyete tatkaivalyasya sādhakāḥ ॥

read more
Śloka 28:

ekāntyaṃ bhagavatyeṣāṃ saṃanamadhikārīṇām ।
yāvatprāpti parārthīcet tadevātyātyantamaṣnute ॥

read more
Śloka 29:

jñāni tu paramaikānti tadāyattātmajåvanaḥ ।
tatsaṃśleṣa-viyogaika-sukhaduḥkhastadekadhiḥ ॥

read more
Śloka 30:

bhagavaddhyāna-yogokti-vandanastuti-kirtanaiḥ ।
labdhātmā tadgataprāṇa-manobuddhīndriyakriyaḥ ॥

read more
Śloka 31:

nijakarmãdhi bhaktyantaṃ kuryãt-pråtyaiva kãritaḥ ī
upāyatāṃ parityajya nyasyeddevetu tāmabhiḥ ॥

read more
Śloka 32:

ekāntātyanta-dāsyaikaratistat-padamāpnuyāt ।
tatpradhãnamidaṃ śāstramiti gitārtha saṃgrahaḥ ॥

read more