gītārtha saṃgraha
sacred verses meaning epitomised
svadharma jñānavairāgya sādhya bhaktyeka gocaraḥ | nārāyaṇaḥ paraṃ brahma gītā-śāstre samāritaḥ ||
jñāna-karmātmike niṣṭhe yogalakṣye susaṃskṛte | ātma-anubhūti-sidhyarthe pūrva-ṣaṭkena codite ||
madhyame bhagavat-tattva yāthātmyāvāpti siddhaye | jñāna karmābhinirvartyo bhaktiyogaḥ prakārtitaḥ ||
pradhāna-puruṣavyakta-sarveśvara-vivecanam | karmadhārbhaktirityādiḥ pūrvaśeṣo’ntimoditaḥ ||
asthāna-sneha-kāruṇya-dharma-adharma-dhiyā-ākulam । pārthaṃ prapanna-muddiśya śāstra-avataraṇaṃ kṛtam ॥
nityātmāsangakarmehā-gocarā sāṅkhyayogadhiḥ । dvitīye sthitadhīlakṣā proktā tanmohaśāntaye ॥
asaktyā lokarakṣāyai guṇeśvāropya kartṛtām | sarveśvare vā nyasyoktā tṛtīye karmakāryatā ||
prasaṅgātsvasvabhāvoktiḥ karmaṇo’karmatāsya ca । bhedā jñānasya māhātmyaṃ caturthādhyāya ucyate ॥
karmayogasya saukaryaṃ śaighryaṃ kāścana tadvidhāḥ । brahma-jñāna-prakārasca pañcamādhyāya ucyate ॥
yogābhyāsa-vidhiryogi caturdhā yogasādhanam । yogasiddhiḥ svayogasya pāramyaṃ ṣaṣṭa ucyate ॥
svayāthāmyaṃ prakṛtyāsya tirodhiḥ śaraṇāgotiḥ । bhakti-bhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate ॥
aiśvaryākṣara-yāthātmya-bhagavat-caraṇārthinām । vedyopādeya bhāvānam aṣṭame bheda ucyate ॥
svamāhātmya manuṣyatve paratvaṃ ca mahātmanām । viśeṣo navame yogo bhakti-rūpaḥ prakīrtitaḥ ॥
svakalyāṇaguṇā-nantya-kṛtsna-svādhīnatāmatiḥ । bhaktyutpatti-vivṛddhyarthā vistīrṇa daṣamoditā ॥
ekādaśe svayāthātmya-sãkṣāt-kārāva-lokanam । dattamuktaṃ vidiprāptyor-bhaktyekopāyatā tathā ॥
bhakteḥ śraiṣṭya-mupāyoktiraśaktasyātmaniṣṭhatā । tatprakārastvati-pråtirbhakte dvādaśa ucyate ॥
dehasvarūpamātmapti-heturātmaviśodhanam । bandhahetur-vivekaḥ ca trayodaśa udītyate ॥
guṇabandha-vidhā teṣāṃ kartṛtvaṃ tannivartanam । gatitraya-svamūlatvaṃ caturdaśa udīryate ॥
acinmiśrādviśuddhācca cetanāpuruṣottamaḥ । vyāpanādbharaṇātsvāmyadanyaḥ pañcadaśoditaḥ ॥
devāsura-vibhāgokti-pūrvikā śastravaśyatā । tattvānuṣṭhāna -vijñānasthemne śodaśa ucyate ॥
aśāstramāsuraṃ kṛtsnaṃ śāstrīyaṃ guṇataḥ pṛthak । lakṣanaṃ śāstra-siddhasya tridha santadaśoditam ॥
īśvare kartṛtā-buddhiḥ sattvopādeyatāntime । svakarma-pariṇāmaḥ ca śāstrasārartha ucyate ॥
karmayogastapastīrtha-dāna-yajñādi-sevanam । jñānayogo jitasvāntaiḥ pariśuddhātmani sthitiḥ ॥
bhaktiyogaḥ paraikānta-prītya dhyānādiṣu sthitiḥ । trayāṇāmapi yogānāṃ tribhiranyonyasaṅgamaḥ ॥
nityanaimittikānāṃ ca parārādhana-rūpiṇām । ātmadṛṣṭestrayo’pyete yogadvāreṇa sādhakaḥ ॥
niraṣṭanikhilṣtānajñāno dṛṣṭvātmānaṃ parānugam । pratilabhya parāṃ bhaktiṃ tayaivāpnoti tatpadam ॥
bhaktiyogastadarthī cetasamagraiśvarya-sādhakāḥ । ātmārthī cettrayo’pyete tatkaivalyasya sādhakāḥ ॥
ekāntyaṃ bhagavatyeṣāṃ saṃanamadhikārīṇām । yāvatprāpti parārthīcet tadevātyātyantamaṣnute ॥
jñāni tu paramaikānti tadāyattātmajåvanaḥ । tatsaṃśleṣa-viyogaika-sukhaduḥkhastadekadhiḥ ॥
bhagavaddhyāna-yogokti-vandanastuti-kirtanaiḥ । labdhātmā tadgataprāṇa-manobuddhīndriyakriyaḥ ॥
nijakarmãdhi bhaktyantaṃ kuryãt-pråtyaiva kãritaḥ ī upāyatāṃ parityajya nyasyeddevetu tāmabhiḥ ॥
ekāntātyanta-dāsyaikaratistat-padamāpnuyāt । tatpradhãnamidaṃ śāstramiti gitārtha saṃgrahaḥ ॥