Gītārtha Saṃgraha of Śrī Yāmunācārya

Śloka 0:गीतार्थ संग्रह

gītārtha saṃgraha

sacred verses meaning epitomised

read more
Śloka 1:

svadharma jñānavairāgya sādhya bhaktyeka gocaraḥ |
nārāyaṇaḥ paraṃ brahma gītā-śāstre samāritaḥ ||

read more
Śloka 2:

jñāna-karmātmike niṣṭhe yogalakṣye susaṃskṛte |
ātma-anubhūti-sidhyarthe pūrva-ṣaṭkena codite ||

read more
Śloka 3:

madhyame bhagavat-tattva yāthātmyāvāpti siddhaye |
jñāna karmābhinirvartyo bhaktiyogaḥ prakārtitaḥ ||

read more
Śloka 4:

pradhāna-puruṣavyakta-sarveśvara-vivecanam |
karmadhārbhaktirityādiḥ pūrvaśeṣo’ntimoditaḥ ||

read more
Śloka 5:

asthāna-sneha-kāruṇya-dharma-adharma-dhiyā-ākulam ।
pārthaṃ prapanna-muddiśya śāstra-avataraṇaṃ kṛtam ॥

read more
Śloka 6:

nityātmāsangakarmehā-gocarā sāṅkhyayogadhiḥ ।
dvitīye sthitadhīlakṣā proktā tanmohaśāntaye ॥

read more
Śloka 7:

asaktyā lokarakṣāyai guṇeśvāropya kartṛtām |
sarveśvare vā nyasyoktā tṛtīye karmakāryatā ||

read more
Śloka 8:

prasaṅgātsvasvabhāvoktiḥ karmaṇo’karmatāsya ca ।
bhedā jñānasya māhātmyaṃ caturthādhyāya ucyate ॥

read more
Śloka 9:

karmayogasya saukaryaṃ śaighryaṃ kāścana tadvidhāḥ ।
brahma-jñāna-prakārasca pañcamādhyāya ucyate ॥

read more
Śloka 10:

yogābhyāsa-vidhiryogi caturdhā yogasādhanam ।
yogasiddhiḥ svayogasya pāramyaṃ ṣaṣṭa ucyate ॥

read more
Śloka 11:

svayāthāmyaṃ prakṛtyāsya tirodhiḥ śaraṇāgotiḥ ।
bhakti-bhedaḥ prabuddhasya śraiṣṭhyaṃ saptama ucyate ॥

read more
Śloka 12:

aiśvaryākṣara-yāthātmya-bhagavat-caraṇārthinām ।
vedyopādeya bhāvānam aṣṭame bheda ucyate ॥

read more
Śloka 13:

svamāhātmya manuṣyatve paratvaṃ ca mahātmanām ।
viśeṣo navame yogo bhakti-rūpaḥ prakīrtitaḥ ॥

read more
Śloka 14:

svakalyāṇaguṇā-nantya-kṛtsna-svādhīnatāmatiḥ ।
bhaktyutpatti-vivṛddhyarthā vistīrṇa daṣamoditā ॥

read more
Śloka 15:

ekādaśe svayāthātmya-sãkṣāt-kārāva-lokanam ।
dattamuktaṃ vidiprāptyor-bhaktyekopāyatā tathā ॥

read more
Śloka 16:

bhakteḥ śraiṣṭya-mupāyoktiraśaktasyātmaniṣṭhatā ।
tatprakārastvati-pråtirbhakte dvādaśa ucyate ॥

read more
Śloka 17:

dehasvarūpamātmapti-heturātmaviśodhanam ।
bandhahetur-vivekaḥ ca trayodaśa udītyate ॥

read more
Śloka 18:

guṇabandha-vidhā teṣāṃ kartṛtvaṃ tannivartanam ।
gatitraya-svamūlatvaṃ caturdaśa udīryate ॥

read more
Śloka 19:

acinmiśrādviśuddhācca cetanāpuruṣottamaḥ ।
vyāpanādbharaṇātsvāmyadanyaḥ pañcadaśoditaḥ ॥

read more
Śloka 20:

devāsura-vibhāgokti-pūrvikā śastravaśyatā ।
tattvānuṣṭhāna -vijñānasthemne śodaśa ucyate ॥

read more
Śloka 21:

aśāstramāsuraṃ kṛtsnaṃ śāstrīyaṃ guṇataḥ pṛthak ।
lakṣanaṃ śāstra-siddhasya tridha santadaśoditam ॥

read more
Śloka 22:

īśvare kartṛtā-buddhiḥ sattvopādeyatāntime ।
svakarma-pariṇāmaḥ ca śāstrasārartha ucyate ॥

read more
Śloka 23:

karmayogastapastīrtha-dāna-yajñādi-sevanam ।
jñānayogo jitasvāntaiḥ pariśuddhātmani sthitiḥ ॥

read more
Śloka 24:

bhaktiyogaḥ paraikānta-prītya dhyānādiṣu sthitiḥ ।
trayāṇāmapi yogānāṃ tribhiranyonyasaṅgamaḥ ॥

read more
Śloka 25:

nityanaimittikānāṃ ca parārādhana-rūpiṇām ।
ātmadṛṣṭestrayo’pyete yogadvāreṇa sādhakaḥ ॥

read more
Śloka 26:

niraṣṭanikhilṣtānajñāno dṛṣṭvātmānaṃ parānugam ।
pratilabhya parāṃ bhaktiṃ tayaivāpnoti tatpadam ॥

read more
Śloka 27:

bhaktiyogastadarthī cetasamagraiśvarya-sādhakāḥ ।
ātmārthī cettrayo’pyete tatkaivalyasya sādhakāḥ ॥

read more
Śloka 28:

ekāntyaṃ bhagavatyeṣāṃ saṃanamadhikārīṇām ।
yāvatprāpti parārthīcet tadevātyātyantamaṣnute ॥

read more
Śloka 29:

jñāni tu paramaikānti tadāyattātmajåvanaḥ ।
tatsaṃśleṣa-viyogaika-sukhaduḥkhastadekadhiḥ ॥

read more
Śloka 30:

bhagavaddhyāna-yogokti-vandanastuti-kirtanaiḥ ।
labdhātmā tadgataprāṇa-manobuddhīndriyakriyaḥ ॥

read more
Śloka 31:

nijakarmãdhi bhaktyantaṃ kuryãt-pråtyaiva kãritaḥ ī
upāyatāṃ parityajya nyasyeddevetu tāmabhiḥ ॥

read more
Śloka 32:

ekāntātyanta-dāsyaikaratistat-padamāpnuyāt ।
tatpradhãnamidaṃ śāstramiti gitārtha saṃgrahaḥ ॥

read more