jñāna vijñāna yogaḥ
The Yoga of Knowledge and Special Knowing
jñānaṃ te ’haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ | yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate ||
mattaḥ parataraṃ nānyat kiṃcid asti dhanaṃ jaya | mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva ||
Not other than me anything higher O conquerer of wealth. In me all this in strung like clusters of gems on a thread.
raso ’ham apsu kāunteya prabhāsmi śaśisūryayoḥ | praṇavaḥ sarvavedeṣu śabdaḥ khe pāuruṣaṃ nṛṣu ||
bahūnāṃ janmanām ante jñānavān māṃ prapadyate | vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ ||