Bhagavad Gītā

Chapter 7 Title:

jñāna vijñāna yogaḥ

The Yoga of Knowledge and Special Knowing

read more
Śloka 2:

jñānaṃ te ’haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate ||

read more
Śloka 7:

mattaḥ parataraṃ nānyat kiṃcid asti dhanaṃ jaya |
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva ||

Not other than me anything higher O conquerer of wealth.
In me all this in strung like clusters of gems on a thread.

read more
Śloka 8:

raso ’ham apsu kāunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pāuruṣaṃ nṛṣu ||

read more
Śloka 19:

bahūnāṃ janmanām ante jñānavān māṃ prapadyate |
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ ||

read more