Bhagavad Gītā

Chapter 7 Title:

jñāna vijñāna yogaḥ

The Yoga of Knowledge and Special Knowing

read more
Śloka 2:

jñānaṃ te ’haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate ||

read more
Śloka 7:

mattaḥ parataraṃ nānyat kiṃcid asti dhanaṃ jaya |
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva ||

Not other than me anything higher O conquerer of wealth.
In me all this in strung like clusters of gems on a thread.

read more
Śloka 8:

raso ’ham apsu kāunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pāuruṣaṃ nṛṣu ||

read more
Śloka 19:

bahūnāṃ janmanām ante jñānavān māṃ prapadyate |
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ ||

read more
Chapter 8 Title:

akṣara brahma yogaḥ

The Yoga of the Imperishable Absolute.

read more
Śloka 8:

abhyāsayogayuktena cetasā nānyagāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||

read more
Śloka 13:

om ity ekākṣaraṃ brahma vyāharan mām anusmaran |

yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ||

read more
Chapter 9 Title:

rājavidyā rājaguhya yogaḥ

The Yoga of Sovereign True Knowledge and Sovereign Mystery.

read more
Chapter 10 Title:

vibhūti yogaḥ

The Yoga of Special Manifestation

read more
Śloka 20:

aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ |
aham ādiśca madhyaṃ ca bhūtānām anta eva ca ||

read more
Chapter 11 Title:

viśvarūpa yogaḥ

The Yoga of the Universal Form.

read more
Śloka 1:

madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam |
yat tvayoktaṃ vacas tena moho ’yaṃ vigato mama ||

read more
Chapter 12 Title:

bhakti yogaḥ

The Yoga of Devotion.

read more
Śloka 20:

ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktās te ’tīva me priyāḥ ||

read more