jñāna vijñāna yogaḥ
The Yoga of Knowledge and Special Knowing
jñānaṃ te ’haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ | yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate ||
mattaḥ parataraṃ nānyat kiṃcid asti dhanaṃ jaya | mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva ||
Not other than me anything higher O conquerer of wealth. In me all this in strung like clusters of gems on a thread.
raso ’ham apsu kāunteya prabhāsmi śaśisūryayoḥ | praṇavaḥ sarvavedeṣu śabdaḥ khe pāuruṣaṃ nṛṣu ||
bahūnāṃ janmanām ante jñānavān māṃ prapadyate | vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ ||
akṣara brahma yogaḥ
The Yoga of the Imperishable Absolute.
abhyāsayogayuktena cetasā nānyagāminā | paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||
om ity ekākṣaraṃ brahma vyāharan mām anusmaran |
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ||
rājavidyā rājaguhya yogaḥ
The Yoga of Sovereign True Knowledge and Sovereign Mystery.
vibhūti yogaḥ
The Yoga of Special Manifestation
aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ | aham ādiśca madhyaṃ ca bhūtānām anta eva ca ||
viśvarūpa yogaḥ
The Yoga of the Universal Form.
madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam | yat tvayoktaṃ vacas tena moho ’yaṃ vigato mama ||
bhakti yogaḥ
The Yoga of Devotion.
ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate | śraddadhānā matparamā bhaktās te ’tīva me priyāḥ ||