dhyāna yogaḥ
The Yoga of Meditation
bandhur ātmā ’tmanas tasya yenātmāivātmanā jitaḥ | anātmanas tu śatrutve vartetātmāiva śatruvat ||
तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय । उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥
tatra-ekāgraṃ manaḥ kṛtvā yata-citta-indriya-kriyaḥ | upaviśya-āsane yuñjyād yogam-ātma-viśuddhaye ||
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता । योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥
yathā dīpo nivāta-stho na-iṅgate sa-upamā smṛtā | yogino yata-cittasya yuñjato yogam ātmanaḥ ||
yatroparamate cittaṃ niruddhaṃ yogasevayā | yatra cāivātmanā ’tmānaṃ paśyann ātmani tuṣyati ||
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam | sa niścayena yoktavyo yogo ’nirviṇṇacetasā ||
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥
praśānta-manasaṃ hy enaṃ yoginaṃ sukham uttamam । upaiti śānta-rajasaṃ brahma-bhūtam akalmaṣam ॥
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham | tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram ||
ayatiḥ śraddhayopeto yogāccalitamānasaḥ | aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||
tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ | karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||