Bhagavad Gītā

Chapter 6 Title:

dhyāna yogaḥ

The Yoga of Meditation

read more
Śloka 6:

bandhur ātmā ’tmanas tasya yenātmāivātmanā jitaḥ |
anātmanas tu śatrutve vartetātmāiva śatruvat ||

read more
Śloka 12:

तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय ।
उपविश्यासने युञ्‍ज्याद्योगमात्मविश‍ुद्धये ॥

tatra-ekāgraṃ manaḥ kṛtvā yata-citta-indriya-kriyaḥ |
upaviśya-āsane yuñjyād yogam-ātma-viśuddhaye ||

read more
Śloka 19:

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥

yathā dīpo nivāta-stho na-iṅgate sa-upamā smṛtā |
yogino yata-cittasya yuñjato yogam ātmanaḥ ||

read more
Śloka 20:

yatroparamate cittaṃ niruddhaṃ yogasevayā |
yatra cāivātmanā ’tmānaṃ paśyann ātmani tuṣyati ||

read more
Śloka 23:

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam |
sa niścayena yoktavyo yogo ’nirviṇṇacetasā ||

read more
Śloka 27:

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥

praśānta-manasaṃ hy enaṃ yoginaṃ sukham uttamam ।
upaiti śānta-rajasaṃ brahma-bhūtam akalmaṣam ॥

read more
Śloka 34:

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham |
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram ||

read more
Śloka 37:

ayatiḥ śraddhayopeto yogāccalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||

read more
Śloka 46:

tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||

read more