dhyāna yogaḥ
The Yoga of Meditation
bandhur ātmā ’tmanas tasya yenātmāivātmanā jitaḥ | anātmanas tu śatrutve vartetātmāiva śatruvat ||
yatroparamate cittaṃ niruddhaṃ yogasevayā | yatra cāivātmanā ’tmānaṃ paśyann ātmani tuṣyati ||
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam | sa niścayena yoktavyo yogo ’nirviṇṇacetasā ||
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham | tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram ||
ayatiḥ śraddhayopeto yogāccalitamānasaḥ | aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||
tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ | karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||