Bhagavad Gītā

Chapter 5 Title:

karma saṃnyāsa yogaḥ

The Yoga of Renunciation in Action

read more
Śloka 7:

yoga-yukto viśuddha-ātmā vijita-ātmā jita-indriyaḥ |
sarva-bhūta-ātma-bhūta-ātmā kurvann api na lipyate ||

read more
Śloka 11:

kāyena manasā buddhyā kevalāir indriyāir api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvā ’tmaśuddhaye ||

read more
Śloka 14:

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas tu pravartate ||

read more
Śloka 17:

tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||

read more
Śloka 27:

sparśān kṛtvā bahir bāhyāṃś cakṣuścaivāntare bhruvoḥ |
prāṇāpānāu samāu kṛtvā nāsābhyantaracāriṇāu ||

read more