Bhagavad Gītā

Chapter 4 Title:

jñāna yogaḥ

The Yoga of Knowledge

read more
Śloka 10:

vītarāgabhayakrodhā manmayā mām upāśritāḥ |
bahavo jñānatapasā pūtā madbhāvam āgatāḥ ||

read more
Śloka 17:

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||

read more
Śloka 21:

nirāśīr yatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam ||

read more
Śloka 22:

yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāv asiddhau ca kṛtvā ’pi na nibadhyate ||

read more
Śloka 28:

dravyayajñās tapoyajñā yogayajñās tathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||

read more
Śloka 40:

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |
nāyaṃ loko ’sti na paro na sukhaṃ saṃśayātmanaḥ ||

read more
Śloka 41:

yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya ||

read more
Śloka 42:

tasmād ajñāna-sambhūtaṃ hṛtsthaṃ jñāna-asinā-ātmanaḥ |
chittvā-enaṃ saṃśayaṃ yogam ātiṣṭha-uttiṣṭha bhārata ||

read more