jñāna yogaḥ
The Yoga of Knowledge
vītarāgabhayakrodhā manmayā mām upāśritāḥ | bahavo jñānatapasā pūtā madbhāvam āgatāḥ ||
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ | akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||
nirāśīr yatacittātmā tyaktasarvaparigrahaḥ | śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam ||
yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ | samaḥ siddhāv asiddhau ca kṛtvā ’pi na nibadhyate ||
dravyayajñās tapoyajñā yogayajñās tathāpare | svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati | nāyaṃ loko ’sti na paro na sukhaṃ saṃśayātmanaḥ ||
yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam | ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya ||
tasmād ajñāna-sambhūtaṃ hṛtsthaṃ jñāna-asinā-ātmanaḥ | chittvā-enaṃ saṃśayaṃ yogam ātiṣṭha-uttiṣṭha bhārata ||