Bhagavad Gītā

Chapter 2 Title:

सांख्य योग:

sāṃkhya yogaḥ

The Yoga of Enumeration

read more
Śloka 7:

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।।

kārpaṇya-doṣa-upahata-svabhāvaḥ pṛcchāmi tvāṃ dharma-saṃmūḍha-cetāḥ |
yad-śreyaḥ syān niścitaṃ brūhi tan me śiṣyas te-ahaṃ śādhi māṃ tvāṃ prapannam ||

read more
Śloka 23:

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।

nāinaṃ chindanti śastrāṇi nāinaṃ dahati pāvakaḥ |
na cāinaṃ kledayantyāpo na śoṣayati mārutaḥ ||

read more
Śloka 45:

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।।

trāiguṇyaviṣayā vedā nistrāiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān ||

read more
Śloka 48:

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ।।

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||

read more
Śloka 50:

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ।।

buddhi-yukto jahāti-iha ubhe sukṛta-duṣkṛte
tasmād yogāya yujyasva yogaḥ karmasu kauśalam ||

read more
Śloka 54:

arjuna uvāca  |
sthitaprajñasya kā bhāṣā samādhisthasya keśava  |
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim  ||

read more
Śloka 63:

krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ |
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati ||

read more
Śloka 69:

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||

read more