सांख्य योग:
sāṃkhya yogaḥ
The Yoga of Enumeration
nāinaṃ chindanti śastrāṇi nāinaṃ dahati pāvakaḥ | na cāinaṃ kledayantyāpo na śoṣayati mārutaḥ ||
trāiguṇyaviṣayā vedā nistrāiguṇyo bhavārjuna | nirdvandvo nityasattvastho niryogakṣema ātmavān ||
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya | siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte | tasmād yogāya yujyasva yogaḥ karmasu kāuśalam ||
arjuna uvāca | sthitaprajñasya kā bhāṣā samādhisthasya keśava | sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim ||
krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ | smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati ||
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī | yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||