विषाद योग:
viṣāda yogaḥ
The Yoga of Despair
read moreविषाद योग:
viṣāda yogaḥ
The Yoga of Despair
read moredhṛtarāṣṭra uvāca |
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś cāiva kim akurvata saṃjaya ‖
सांख्य योग:
sāṃkhya yogaḥ
The Yoga of Enumeration
read morekārpaṇya-doṣa-upahata-svabhāvaḥ pṛcchāmi tvāṃ dharma-saṃmūḍha-cetāḥ |
yad-śreyaḥ syān niścitaṃ brūhi tan me śiṣyas te-ahaṃ śādhi māṃ tvāṃ prapannam ||
nāinaṃ chindanti śastrāṇi nāinaṃ dahati pāvakaḥ |
na cāinaṃ kledayantyāpo na śoṣayati mārutaḥ ||
trāiguṇyaviṣayā vedā nistrāiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān ||
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||
buddhi-yukto jahāti-iha ubhe sukṛta-duṣkṛte |
tasmād yogāya yujyasva yogaḥ karmasu kauśalam ||
arjuna uvāca |
sthitaprajñasya kā bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim ||
krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ |
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati ||
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||
कर्म योग:
karma yogaḥ
The Yoga of Action
read moreloke ’smin dvividhā niṣṭhā purā proktā mayā ’nagha |
jñānayogena sāṃkhyānāṃ karmayogena yoginām ||
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ ||
indriyasyendriyasyārthe rāgadveṣāu vyavasthitāu |
tayor na vaśam āgacchhet tāu hyasya paripanthināu ||
tasmāt tvam indriyāṇyādāu niyamya bharatarṣabha |
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||
jñāna yogaḥ
The Yoga of Knowledge
read morevītarāgabhayakrodhā manmayā mām upāśritāḥ |
bahavo jñānatapasā pūtā madbhāvam āgatāḥ ||
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||
nirāśīr yatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam ||
yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāv asiddhau ca kṛtvā ’pi na nibadhyate ||
dravyayajñās tapoyajñā yogayajñās tathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |
nāyaṃ loko ’sti na paro na sukhaṃ saṃśayātmanaḥ ||
yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya ||
tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinā ’tmanaḥ |
chittvāinaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata ||
karma saṃnyāsa yogaḥ
The Yoga of Renunciation in Action
read moreyoga-yukto viśuddha-ātmā vijita-ātmā jita-indriyaḥ |
sarva-bhūta-ātma-bhūta-ātmā kurvann api na lipyate ||
kāyena manasā buddhyā kevalāir indriyāir api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvā ’tmaśuddhaye ||
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas tu pravartate ||
tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||
sparśān kṛtvā bahir bāhyāṃś cakṣuścaivāntare bhruvoḥ |
prāṇāpānāu samāu kṛtvā nāsābhyantaracāriṇāu ||
dhyāna yogaḥ
The Yoga of Meditation
read morebandhur ātmā ’tmanas tasya yenātmāivātmanā jitaḥ |
anātmanas tu śatrutve vartetātmāiva śatruvat ||
yatroparamate cittaṃ niruddhaṃ yogasevayā |
yatra cāivātmanā ’tmānaṃ paśyann ātmani tuṣyati ||
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam |
sa niścayena yoktavyo yogo ’nirviṇṇacetasā ||
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham |
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram ||
ayatiḥ śraddhayopeto yogāccalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||
tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||