भगवद्गीता
bhagavadgītā
Divine Song
read moreभगवद्गीता
bhagavadgītā
Divine Song
read moreविषाद योग:
viṣāda yogaḥ
The Yoga of Dejection
read moreधृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ‖
dhṛtarāṣṭra uvāca |
dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś ca-iva kim akurvata saṃjaya ‖
“The first Śloka sets the saga on the field of Dharma.
Dharma is how we respond, whatever the situation,
presuming we can sustain our view within the present.
Karma is how we respond, having lost sight of our view, because it’s become obscured by the force of our memories.
Then Karma is the force now driving us through our memories.
So, Arjuna’s Dharma becomes obscured because of his Karma.”
सांख्य योग:
sāṃkhya yogaḥ
The Yoga of Enumeration
read moreकार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।।
kārpaṇya-doṣa-upahata-svabhāvaḥ pṛcchāmi tvāṃ dharma-saṃmūḍha-cetāḥ |
yad-śreyaḥ syān niścitaṃ brūhi tan me śiṣyas te-ahaṃ śādhi māṃ tvāṃ prapannam ||
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।
nāinaṃ chindanti śastrāṇi nāinaṃ dahati pāvakaḥ |
na cāinaṃ kledayantyāpo na śoṣayati mārutaḥ ||
त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।।
trāiguṇyaviṣayā vedā nistrāiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān ||
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ।।
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ।।
buddhi-yukto jahāti-iha ubhe sukṛta-duṣkṛte
tasmād yogāya yujyasva yogaḥ karmasu kauśalam ||
arjuna uvāca |
sthitaprajñasya kā bhāṣā samādhisthasya keśava |
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim ||
krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ |
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati ||
yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||
कर्म योग:
karma yogaḥ
The Yoga of Action
read moreloke ’smin dvividhā niṣṭhā purā proktā mayā ’nagha |
jñānayogena sāṃkhyānāṃ karmayogena yoginām ||
niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ ||
indriyasyendriyasyārthe rāgadveṣāu vyavasthitāu |
tayor na vaśam āgacchhet tāu hyasya paripanthināu ||
tasmāt tvam indriyāṇyādāu niyamya bharatarṣabha |
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||
jñāna yogaḥ
The Yoga of Knowledge
read morevītarāgabhayakrodhā manmayā mām upāśritāḥ |
bahavo jñānatapasā pūtā madbhāvam āgatāḥ ||
karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||
nirāśīr yatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam ||
yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāv asiddhau ca kṛtvā ’pi na nibadhyate ||
dravyayajñās tapoyajñā yogayajñās tathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||
ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |
nāyaṃ loko ’sti na paro na sukhaṃ saṃśayātmanaḥ ||
yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya ||
tasmād ajñāna-sambhūtaṃ hṛtsthaṃ jñāna-asinā-ātmanaḥ |
chittvā-enaṃ saṃśayaṃ yogam ātiṣṭha-uttiṣṭha bhārata ||
karma saṃnyāsa yogaḥ
The Yoga of Renunciation in Action
read moreyoga-yukto viśuddha-ātmā vijita-ātmā jita-indriyaḥ |
sarva-bhūta-ātma-bhūta-ātmā kurvann api na lipyate ||
kāyena manasā buddhyā kevalāir indriyāir api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvā ’tmaśuddhaye ||
na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas tu pravartate ||
tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||
sparśān kṛtvā bahir bāhyāṃś cakṣuścaivāntare bhruvoḥ |
prāṇāpānāu samāu kṛtvā nāsābhyantaracāriṇāu ||
dhyāna yogaḥ
The Yoga of Meditation
read morebandhur ātmā ’tmanas tasya yenātmāivātmanā jitaḥ |
anātmanas tu śatrutve vartetātmāiva śatruvat ||
तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय ।
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥
tatra-ekāgraṃ manaḥ kṛtvā yata-citta-indriya-kriyaḥ |
upaviśya-āsane yuñjyād yogam-ātma-viśuddhaye ||
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥
yathā dīpo nivāta-stho na-iṅgate sa-upamā smṛtā |
yogino yata-cittasya yuñjato yogam ātmanaḥ ||
yatroparamate cittaṃ niruddhaṃ yogasevayā |
yatra cāivātmanā ’tmānaṃ paśyann ātmani tuṣyati ||
taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam |
sa niścayena yoktavyo yogo ’nirviṇṇacetasā ||
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥
praśānta-manasaṃ hy enaṃ yoginaṃ sukham uttamam ।
upaiti śānta-rajasaṃ brahma-bhūtam akalmaṣam ॥
cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham |
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram ||
ayatiḥ śraddhayopeto yogāccalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||
tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||
jñāna vijñāna yogaḥ
The Yoga of Knowledge and Special Knowing
read morejñānaṃ te ’haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate ||
mattaḥ parataraṃ nānyat kiṃcid asti dhanaṃ jaya |
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva ||
Not other than me anything higher O conquerer of wealth.
In me all this in strung like clusters of gems on a thread.
raso ’ham apsu kāunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pāuruṣaṃ nṛṣu ||
bahūnāṃ janmanām ante jñānavān māṃ prapadyate |
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ ||
akṣara brahma yogaḥ
The Yoga of the Imperishable Absolute.
read moreabhyāsayogayuktena cetasā nānyagāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||
om ity ekākṣaraṃ brahma vyāharan mām anusmaran |
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ||
read morerājavidyā rājaguhya yogaḥ
The Yoga of Sovereign True Knowledge and Sovereign Mystery.
read morevibhūti yogaḥ
The Yoga of Special Manifestation
read moreaham ātmā guḍākeśa sarvabhūtāśayasthitaḥ |
aham ādiśca madhyaṃ ca bhūtānām anta eva ca ||
viśvarūpa yogaḥ
The Yoga of the Universal Form.
read moremadanugrahāya paramaṃ guhyam adhyātmasaṃjñitam |
yat tvayoktaṃ vacas tena moho ’yaṃ vigato mama ||
bhakti yogaḥ
The Yoga of Devotion.
read moreye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktās te ’tīva me priyāḥ ||
kṣetra kṣetrajña vibhāga yogaḥ
The Yoga of the Distinction between the Field and the Knower of the Field.
read morepuruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān |
kāraṇaṃ guṇasaṅgo ’sya sadasadyonijanmasu ||
samaṃ paśyan hi sarvatra samavasthitam īśvaram |
na hinasty ātmanā ’tmānaṃ tato yāti parāṃ gatim ||
guṇa traya vibhāga yogaḥ
The Yoga of the Distinction of the Three Qualities.
read morepuruṣottama yogaḥ
The Yoga of the Supreme Spirit.
read moredaiva asura saṃpad vibhāga yogaḥ
The Yoga of the Distinction between the Divine and the Demonic Destiny.
read moreśraddhātraya vibhāga yogaḥ
The Yoga of the threefold Distinction of Faith.
read moreśrībhagavān uvāca |
trividhā bhavati śraddhā dehināṃ sā svabhāvajā |
sāttvikī rājasī cāiva tāmasī ceti tāṃ śṛṇu ||
mokṣa saṃnyāsa yogaḥ
The Yoga of Liberation by Renunciation.
read moreśarīravāṅmanobhir yat karma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañcāite tasya hetavaḥ ||