Bhagavad Gītā

Chapter 0 Title:

भगवद्गीता

bhagavadgītā

Divine Song

read more
Chapter 1 Title:

विषाद योग:

viṣāda yogaḥ

The Yoga of Dejection

read more
Śloka 1:

धृतराष्ट्र उवाच |
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ‖

dhṛtarāṣṭra uvāca |
dharma-kṣetre kuru-kṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś ca-iva kim akurvata saṃjaya ‖

“The first Śloka sets the saga on the field of Dharma.
Dharma is how we respond, whatever the situation,
presuming we can sustain our view within the present.
Karma is how we respond, having lost sight of our view, because it’s become obscured by  the force of our memories.
Then Karma is the force now driving us through our memories.
So, Arjuna’s Dharma becomes obscured because of his Karma.”

read more
Chapter 2 Title:

सांख्य योग:

sāṃkhya yogaḥ

The Yoga of Enumeration

read more
Śloka 7:

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ।।

kārpaṇya-doṣa-upahata-svabhāvaḥ pṛcchāmi tvāṃ dharma-saṃmūḍha-cetāḥ |
yad-śreyaḥ syān niścitaṃ brūhi tan me śiṣyas te-ahaṃ śādhi māṃ tvāṃ prapannam ||

read more
Śloka 23:

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।

nāinaṃ chindanti śastrāṇi nāinaṃ dahati pāvakaḥ |
na cāinaṃ kledayantyāpo na śoṣayati mārutaḥ ||

read more
Śloka 45:

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ।।

trāiguṇyaviṣayā vedā nistrāiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān ||

read more
Śloka 48:

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ।।

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||

read more
Śloka 50:

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ।।

buddhi-yukto jahāti-iha ubhe sukṛta-duṣkṛte
tasmād yogāya yujyasva yogaḥ karmasu kauśalam ||

read more
Śloka 54:

arjuna uvāca  |
sthitaprajñasya kā bhāṣā samādhisthasya keśava  |
sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim  ||

read more
Śloka 63:

krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ |
smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati ||

read more
Śloka 69:

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī |
yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ ||

read more
Chapter 3 Title:

कर्म योग:

karma yogaḥ

The Yoga of Action

read more
Śloka 3:

loke ’smin dvividhā niṣṭhā purā proktā mayā ’nagha |
jñānayogena sāṃkhyānāṃ karmayogena yoginām ||

read more
Śloka 8:

niyataṃ kuru karma tvaṃ karma jyāyo hyakarmaṇaḥ |
śarīrayātrāpi ca te na prasiddhyed akarmaṇaḥ ||

read more
Śloka 34:

indriyasyendriyasyārthe rāgadveṣāu vyavasthitāu |
tayor na vaśam āgacchhet tāu hyasya paripanthināu ||

read more
Śloka 41:

tasmāt tvam indriyāṇyādāu niyamya bharatarṣabha |
pāpmānaṃ prajahi hyenaṃ jñānavijñānanāśanam ||

read more
Chapter 4 Title:

jñāna yogaḥ

The Yoga of Knowledge

read more
Śloka 10:

vītarāgabhayakrodhā manmayā mām upāśritāḥ |
bahavo jñānatapasā pūtā madbhāvam āgatāḥ ||

read more
Śloka 17:

karmaṇo hyapi boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ |
akarmaṇaśca boddhavyaṃ gahanā karmaṇo gatiḥ ||

read more
Śloka 21:

nirāśīr yatacittātmā tyaktasarvaparigrahaḥ |
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam ||

read more
Śloka 22:

yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ |
samaḥ siddhāv asiddhau ca kṛtvā ’pi na nibadhyate ||

read more
Śloka 28:

dravyayajñās tapoyajñā yogayajñās tathāpare |
svādhyāyajñānayajñāśca yatayaḥ saṃśitavratāḥ ||

read more
Śloka 40:

ajñaścāśraddadhānaśca saṃśayātmā vinaśyati |
nāyaṃ loko ’sti na paro na sukhaṃ saṃśayātmanaḥ ||

read more
Śloka 41:

yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam |
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya ||

read more
Śloka 42:

tasmād ajñāna-sambhūtaṃ hṛtsthaṃ jñāna-asinā-ātmanaḥ |
chittvā-enaṃ saṃśayaṃ yogam ātiṣṭha-uttiṣṭha bhārata ||

read more
Chapter 5 Title:

karma saṃnyāsa yogaḥ

The Yoga of Renunciation in Action

read more
Śloka 7:

yoga-yukto viśuddha-ātmā vijita-ātmā jita-indriyaḥ |
sarva-bhūta-ātma-bhūta-ātmā kurvann api na lipyate ||

read more
Śloka 11:

kāyena manasā buddhyā kevalāir indriyāir api |
yoginaḥ karma kurvanti saṅgaṃ tyaktvā ’tmaśuddhaye ||

read more
Śloka 14:

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvas tu pravartate ||

read more
Śloka 17:

tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ |
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ ||

read more
Śloka 27:

sparśān kṛtvā bahir bāhyāṃś cakṣuścaivāntare bhruvoḥ |
prāṇāpānāu samāu kṛtvā nāsābhyantaracāriṇāu ||

read more
Chapter 6 Title:

dhyāna yogaḥ

The Yoga of Meditation

read more
Śloka 6:

bandhur ātmā ’tmanas tasya yenātmāivātmanā jitaḥ |
anātmanas tu śatrutve vartetātmāiva śatruvat ||

read more
Śloka 12:

तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय ।
उपविश्यासने युञ्‍ज्याद्योगमात्मविश‍ुद्धये ॥

tatra-ekāgraṃ manaḥ kṛtvā yata-citta-indriya-kriyaḥ |
upaviśya-āsane yuñjyād yogam-ātma-viśuddhaye ||

read more
Śloka 19:

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मन: ॥

yathā dīpo nivāta-stho na-iṅgate sa-upamā smṛtā |
yogino yata-cittasya yuñjato yogam ātmanaḥ ||

read more
Śloka 20:

yatroparamate cittaṃ niruddhaṃ yogasevayā |
yatra cāivātmanā ’tmānaṃ paśyann ātmani tuṣyati ||

read more
Śloka 23:

taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam |
sa niścayena yoktavyo yogo ’nirviṇṇacetasā ||

read more
Śloka 27:

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥

praśānta-manasaṃ hy enaṃ yoginaṃ sukham uttamam ।
upaiti śānta-rajasaṃ brahma-bhūtam akalmaṣam ॥

read more
Śloka 34:

cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham |
tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram ||

read more
Śloka 37:

ayatiḥ śraddhayopeto yogāccalitamānasaḥ |
aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati ||

read more
Śloka 46:

tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ |
karmibhyaś cādhiko yogī tasmād yogī bhavārjuna ||

read more
Chapter 7 Title:

jñāna vijñāna yogaḥ

The Yoga of Knowledge and Special Knowing

read more
Śloka 2:

jñānaṃ te ’haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ |
yaj jñātvā neha bhūyo ’nyaj jñātavyam avaśiṣyate ||

read more
Śloka 7:

mattaḥ parataraṃ nānyat kiṃcid asti dhanaṃ jaya |
mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva ||

Not other than me anything higher O conquerer of wealth.
In me all this in strung like clusters of gems on a thread.

read more
Śloka 8:

raso ’ham apsu kāunteya prabhāsmi śaśisūryayoḥ |
praṇavaḥ sarvavedeṣu śabdaḥ khe pāuruṣaṃ nṛṣu ||

read more
Śloka 19:

bahūnāṃ janmanām ante jñānavān māṃ prapadyate |
vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ ||

read more
Chapter 8 Title:

akṣara brahma yogaḥ

The Yoga of the Imperishable Absolute.

read more
Śloka 8:

abhyāsayogayuktena cetasā nānyagāminā |
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan ||

read more
Śloka 13:

om ity ekākṣaraṃ brahma vyāharan mām anusmaran |

yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim ||

read more
Chapter 9 Title:

rājavidyā rājaguhya yogaḥ

The Yoga of Sovereign True Knowledge and Sovereign Mystery.

read more
Chapter 10 Title:

vibhūti yogaḥ

The Yoga of Special Manifestation

read more
Śloka 20:

aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ |
aham ādiśca madhyaṃ ca bhūtānām anta eva ca ||

read more
Chapter 11 Title:

viśvarūpa yogaḥ

The Yoga of the Universal Form.

read more
Śloka 1:

madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam |
yat tvayoktaṃ vacas tena moho ’yaṃ vigato mama ||

read more
Chapter 12 Title:

bhakti yogaḥ

The Yoga of Devotion.

read more
Śloka 20:

ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate |
śraddadhānā matparamā bhaktās te ’tīva me priyāḥ ||

read more
Chapter 13 Title:

kṣetra kṣetrajña vibhāga yogaḥ

The Yoga of the Distinction between the Field and the Knower of the Field.

read more
Śloka 21:

puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān |
kāraṇaṃ guṇasaṅgo ’sya sadasadyonijanmasu ||

read more
Śloka 28:

samaṃ paśyan hi sarvatra samavasthitam īśvaram |
na hinasty ātmanā ’tmānaṃ tato yāti parāṃ gatim ||

read more
Chapter 14 Title:

guṇa traya vibhāga yogaḥ

The Yoga of the Distinction of the Three Qualities.

read more
Chapter 15 Title:

puruṣottama yogaḥ

The Yoga of the Supreme Spirit.

read more
Chapter 16 Title:

daiva asura saṃpad vibhāga yogaḥ

The Yoga of the Distinction between the Divine and the Demonic Destiny.

read more
Chapter 17 Title:

śraddhātraya vibhāga yogaḥ

The Yoga of the threefold Distinction of Faith.

read more
Śloka 2:

śrībhagavān uvāca |

trividhā bhavati śraddhā dehināṃ sā svabhāvajā |
sāttvikī rājasī cāiva tāmasī ceti tāṃ śṛṇu ||

read more
Chapter 18 Title:

mokṣa saṃnyāsa yogaḥ

The Yoga of Liberation by Renunciation.

read more
Śloka 15:

śarīravāṅmanobhir yat karma prārabhate naraḥ |
nyāyyaṃ vā viparītaṃ vā pañcāite tasya hetavaḥ ||

read more