Sāṃkhya Kārikā verse 53
aṣṭa vikalpaḥ daivaḥ tairyagyonaḥ ca pañcadhā bhavati |
mānuṣakaḥ ca eka vidhaḥ samasataḥ bhautikaḥ sargaḥ ||
aṣṭa - eightvikalpa - false notion, fancy, imagination; mental occupationdaiva - divineca - andpañca - fivebhava - re-emerge; coming into existence; birth; productioneka - one