Haṭha Pradīpikā Chapter One verse 13
अल्पद्वारमरन्ध्रगर्तविवरं नात्युच्चनीचायतम् ।
सम्यग्गोमयसान्द्रलिप्तममलं निश्शेषजन्तूज्झितम् ।
बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितम् ।
प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥
alpadvāramarandhragartavivaraṁ nātyuccanīcāyatam ।
samyaggomayasāndraliptamamalaṁ niśśeṣajantūjjhitam ।
bāhye maṇḍapavedikūparuciraṁ prākārasaṁveṣṭitam ।
proktaṁ yogamaṭhasya lakṣaṇamidaṁ siddhairhaṭhābhyāsibhiḥ ॥