Bhagavad Gītā Chapter Two verse 48
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ।।
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya |
siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate ||
Commentaries and Reflections
Commentary by TKV Desikachar:
When acting responsibly within our Dharma,
there is no attachment to the fruits.